HYMN LXXI. MITRA-VARUṆA.


आā नोno गन्तंghantaṃ रिशादसाriśādasā वरुणvaruṇa मित्रmitra बर्हणाbarhaṇā |

उपेमंupemaṃ चारुमcārum अध्वरमadhvaram ||

O Varuṇa and Mitra, ye who slay the foemen, come with might
To this our goodly sacrifice.
5.71.1

विश्वस्यviśvasya हिhi परचेतसाpracetasā वरुणvaruṇa मित्रmitra राजथःrājathaḥ |

ईशानाīśānā पिप्यतंpipyataṃ धियःdhiyaḥ ||

For, Varuṇa and Mitra, ye Sages are Rulers over all. Fill full our songs, for this ye can.
5.71.2

उपupa नःnaḥ सुतमsutam आā गतंghataṃ वरुणvaruṇa मित्रmitra दाशुषःdāśuṣaḥ |

अस्यasya सोमस्यsomasya पीतयेpītaye ||

Come to the juice that we have pressed. Varuṇa, Mitra, come to drink
This Soma of the worshipper.
5.71.3