HYMN LXXII. AŚVINS.


आā गोमताghomatā नासत्याnāsatyā रथेनाश्वावताrathenāśvāvatā पुरुश्चन्द्रेणpuruścandreṇa यातमyātam |

अभिabhi वांvāṃ विश्वाviśvā नियुतःniyutaḥ सचन्तेsacante सपार्हयाspārhayā शरियाśriyā तन्वाtanvā शुभानाśubhānā ||

COME, O Nāsatyas, on your car resplendent, rich in abundant wealth of kine and horses.
As harnessed steeds, all our laudations follow you whose forms shine with most delightful beauty.
7.72.1

आā नोno देवेभिरुपdevebhirupa यातमर्वाकyātamarvāk सजोषसाsajoṣasā नासत्याnāsatyā रथेनrathena |

युवोर्हिyuvorhi नःnaḥ सख्याsakhyā पित्र्याणिpitryāṇi समानोsamāno बन्धुरुतbandhuruta तस्यtasya वित्तमvittam ||

Come with the Gods associate, come ye hither to us, Nāsatyas, with your car accordant.
'Twixt you and us there is ancestral friendship and common kin: remember and regard it.
7.72.2

उदुudu सतोमासोstomāso अश्विनोरबुध्रञaśvinorabudhrañ जामिjāmi बरह्माण्युषसश्चbrahmāṇyuṣasaśca देवीःdevīḥ |

आविवासनāvivāsan रोदसीrodasī धिष्ण्येमेdhiṣṇyeme अछाachā विप्रोvipro नासत्याnāsatyā विवक्तिvivakti ||

Awakened are the songs that praise the Aśvins, the kindred prayers and the Celestial Mornings.
Inviting those we long for, Earth and Heaven, the singer calleth these Nāsatyas hither.
7.72.3

विvi चेदुछन्त्यश्विनाceduchantyaśvinā उषासःuṣāsaḥ परpra वांvāṃ बरह्माणिbrahmāṇi कारवोkāravo भरन्तेbharante |

ऊर्ध्वंūrdhvaṃ भानुंbhānuṃ सविताsavitā देवोdevo अश्रेदaśred बर्हदग्नयःbṛhadaghnayaḥ समिधाsamidhā जरन्तेjarante ||

What time the Dawns break forth in light, O Aśvins, to you the poets offer their devotions.
God Savitar hath sent aloft his splendour, and fires sing praises with the kindled fuel.
7.72.4

आā पश्चातानpaścātān नासत्याnāsatyā पुरस्तादाश्विनाpurastādāśvinā यातमधरादुदक्तातyātamadharādudaktāt |

आā विश्वतःviśvataḥ पाञ्चजन्येनpāñcajanyena रायाrāyā यूयंyūyaṃ पातpāta ...... ||

Come from the west, come from the cast, Nāsatyas, come, Aśvins, from below and from above us.
Bring wealth from all sides for the Fivefold People. Preserve us evermore, ye Gods, with blessings.
7.72.5