HYMN XCIII. AGNI-SOMA.


अग्नीषोमाविमंaghnīṣomāvimaṃ सुsu मेme शर्णुतंśṛṇutaṃ वर्षणाvṛṣaṇā हवमhavam |

परतिprati सूक्तानिsūktāni हर्यतंharyataṃ भवतंbhavataṃ दाशुषेdāśuṣe मयःmayaḥ ||

AGNI and Soma, mighty Pair, graciously hearken to my call,
Accept in friendly wise my hymn, and prosper him who offers gifts.
1.93.1

अग्नीषोमाaghnīṣomā योyo अद्यadya वामिदंvāmidaṃ वचःvacaḥ सपर्यतिsaparyati |

तस्मैtasmai धत्तंdhattaṃ सुवीर्यंsuvīryaṃ गवांghavāṃ पोषंpoṣaṃ सवश्व्यमsvaśvyam ||

The man who honours you to-day, Agni and Soma, with this hymn,
Bestow on him heroic strength, increase of kine, and noble steeds.
1.93.2

अग्नीषोमाaghnīṣomā यya आहुतिंāhutiṃ योyo वांvāṃ दाशादdāśād धविष्क्र्तिमdhaviṣkṛtim |

सsa परजयाprajayā सुवीर्यंsuvīryaṃ विश्वमायुर्व्यश्नवतviśvamāyurvyaśnavat ||

The man who offers holy oil and burnt oblations unto you,
Agni and Soma, shall enjoy great strength, with offspring, all his life.
1.93.3

अग्नीषोमाaghnīṣomā चेतिceti तदtad वीर्यंvīryaṃ वांvāṃ यदमुष्णीतमवसंyadamuṣṇītamavasaṃ पणिंpaṇiṃ गाःghāḥ |

अवातिरतंavātirataṃ बर्सयस्यbṛsayasya शेषो.अविन्दतंśeṣo.avindataṃ जयोतिरेकंjyotirekaṃ बहुभ्यःbahubhyaḥ ||

Agni and Soma, famed is that your. prowess wherewith ye stole the kine, his food, from Paṇi.
Ye caused the brood of Bṛsaya to perish; ye found the light, the single light for many.
1.93.4

युवमेतानिyuvametāni दिविdivi रोचनान्यग्निश्चrocanānyaghniśca सोमsoma सक्रतूsakratū अधत्तमadhattam |

युवंyuvaṃ सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतंsindhūnrabhiśasteravadyādaghnīṣomāvamuñcataṃ गर्भीतानghṛbhītān ||

Agni and Soma, joined in operation ye have set up the shining lights in heaven.
From curse and from reproach, Agni and Soma, ye freed the rivers that were bound in fetters.
1.93.5

आन्यंānyaṃ दिवोdivo मातरिश्वाmātariśvā जभारामथ्नादन्यंjabhārāmathnādanyaṃ परिpari शयेनोद्रेःśyenoadreḥ |

अग्नीषोमाaghnīṣomā बरह्मणाbrahmaṇā वाव्र्धानोरुंvāvṛdhānoruṃ यज्ञायyajñāya चक्रथुरुcakrathuru लोकमlokam ||

One of you Mātariśvan brought from heaven, the Falcon rent the other from the mountain.
Strengthened by holy prayer Agni and Soma have made us ample room for sacrificing.
1.93.6

अग्नीषोमाaghnīṣomā हविषःhaviṣaḥ परस्थितस्यprasthitasya वीतंvītaṃ हर्यतंharyataṃ वर्षणाvṛṣaṇā जुषेथामjuṣethām |

सुशर्माणाsuśarmāṇā सववसाsvavasā हिhi भूतमथाbhūtamathā धत्तंdhattaṃ यजमानायyajamānāya शंśaṃ योःyoḥ ||

Taste, Agni, Soma, this prepared oblation; accept it, Mighty Ones, and let it please you.
Vouchsafe us good protection and kind favour: grant to the sacrificer health and riches.
1.93.7

योyo अग्नीषोमाaghnīṣomā हविषाhaviṣā सपर्यादsaparyād देवद्रीचाdevadrīcā मनसाmanasā योyo घर्तेनghṛtena |

तस्यtasya वरतंvrataṃ रक्षतंrakṣataṃ पातमंहसोpātamaṃhaso विशेviśe जनायjanāya महिशर्मmahiśarma यछतमyachatam ||

Whoso with oil and poured oblation honours, with God-devoted heart, Agni and Soma,—
Protect his sacrifice, preserve him from distress, grant to the sacrificer great felicity.
1.93.8

अग्नीषोमाaghnīṣomā सवेदसाsavedasā सहूतीsahūtī वनतंvanataṃ गिरःghiraḥ |

संsaṃ देवत्राdevatrā बभूवथुःbabhūvathuḥ ||

Invoked together, mates in wealth, Agni-Soma, accept our hymns:
Together be among the Gods.
1.93.9

अग्नीषोमावनेनaghnīṣomāvanena वांvāṃ योyo वांvāṃ घर्तेनghṛtena दाशतिdāśati |

तस्मैtasmai दीदयतंdīdayataṃ बर्हतbṛhat ||

Agni and Soma, unto him who worships you with holy oil
Shine forth an ample recompense.
1.93.10

अग्नीषोमाविमानिaghnīṣomāvimāni नोno युवंyuvaṃ हव्याhavyā जुजोषतमjujoṣatam |

आā यातमुपनःyātamupanaḥ सचाsacā ||

Agni and Soma, be ye pleased with these oblations brought to you,
And come, together, nigh to us.
1.93.11

अग्नीषोमाaghnīṣomā पिप्र्तमर्वतोpipṛtamarvato नna आā पयायन्तामुस्रियाpyāyantāmusriyā हव्यसूदःhavyasūdaḥ |

अस्मेasme बलानिbalāni मघवत्सुmaghavatsu धत्तंdhattaṃ कर्णुतंkṛṇutaṃ नोno अध्वरंadhvaraṃ शरुष्टिमन्तमśruṣṭimantam ||

Agni and Soma, cherish well our horses, and let our cows be fat who yield oblations.
Grant power to us and to our wealthy patrons, and cause our holy rites to be successful.
1.93.12