HYMN CLVII. VIŚVEDEVAS.


इमाimā नुnu कंkaṃ भुवनाbhuvanā सीषधामेन्द्रश्चsīṣadhāmendraśca विश्वेviśve चca देवाःdevāḥ ||

WE will, with Indra and all Gods to aid us, bring these existing worlds into subjection.
10.157.1

यज्ञंyajñaṃ चca नस्तन्वंnastanvaṃ चca परजांprajāṃ चादित्यैरिन्द्रःcādityairindraḥ सहचीक्ळिपातिsahacīkḷipāti ||

Our sacrifice, our bodies, and our offspr. let Indra form together with Ādityas.
10.157.2

आदित्यैरिन्द्रःādityairindraḥ सगणोsaghaṇo मरुद्भिरस्माकंmarudbhirasmākaṃ भूत्ववितातनूनामbhūtvavitātanūnām ||

With the Ādityas, with the band of Maruts, may Indra be Protector of our bodies.
10.157.3

हत्वायhatvāya देवाdevā असुरानasurān यदायनyadāyan देवाdevā देवत्वमभिरक्षमाणाःdevatvamabhirakṣamāṇāḥ ||

As when the Gods came, after they had slaughtered the Asuras, keeping safe their Godlike nature,
10.157.4

परत्यञ्चमर्कमनयञ्छचीभिरादितpratyañcamarkamanayañchacībhirādit सवधामिषिराम्पर्यपश्यनsvadhāmiṣirāmparyapaśyan ||

Brought the Sun hitherward with mighty powers, and looked about them on their vigorous Godhead.
10.157.5