HYMN CLXVII. INDRA.


तुभ्येदमिन्द्रtubhyedamindra परिpari षिच्यतेṣicyate मधुmadhu तवंtvaṃ सुतस्यsutasya कलशस्यराजसिkalaśasyarājasi |

तवंtvaṃ रयिंrayiṃ पुरुवीरामुpuruvīrāmu नसnas कर्धिkṛdhi तवंtvaṃ तपःपरितप्याजयःtapaḥparitapyājayaḥ सवःsvaḥ ||

THIS pleasant meath, O Indra, is effused for thee: thou art the ruling Lord of beaker and of juice.
Bestow upon us wealth with many hero sons: thou, having glowed with Fervour, wonnest heavenly light.
10.167.1

सवर्जितंsvarjitaṃ महिmahi मन्दानमन्धसोmandānamandhaso हवामहेhavāmahe परिpari शक्रंसुतानुपśakraṃsutānupa |

इमंimaṃ नोno यज्ञमिहyajñamiha बोध्याbodhyā गहिghahi सप्र्धोजयन्तंspṛdhojayantaṃ मघवानमीमहेmaghavānamīmahe ||

Let us call Śakra to libations here effused, winner of light who joyeth in the potent juice.
Mark well this sacrifice of ours and come to us: we pray to Maghavan the Vanquisher of hosts.
10.167.2

सोमस्यsomasya राज्ञोrājño वरुणस्यvaruṇasya धर्मणिdharmaṇi बर्हस्पतेरनुमत्याbṛhaspateranumatyā उशर्मणिuśarmaṇi |

तवाहमद्यtavāhamadya मघवन्नुपस्तुतौmaghavannupastutau धातर्विधातःdhātarvidhātaḥ कलशानभक्षयमkalaśānabhakṣayam ||

By royal Soma's and by Varuṇa's decree, under Bṛhaspati's and Anumati's guard,
This day by thine authority, O Maghavan, Maker, Disposer thou! have I enjoyed the jars.
10.167.3

परसूतोprasūto भक्षमकरंbhakṣamakaraṃ चरावपिcarāvapi सतोमंstomaṃ चेमंcemaṃ परथमःसूरिरुनprathamaḥsūrirun मर्जेmṛje |

सुतेsute सातेनsātena यद्यागमंyadyāghamaṃ वांvāṃ परतिविश्वामित्रजमदग्नीprativiśvāmitrajamadaghnī दमेdame ||

1, too, urged on, have had my portion, in the bowl, and as first Prince I drew forth this my hymn of praise,
When with the prize I came unto the flowing juice, O Viśvāmitra, Jamadagni, to your home.
10.167.4