HYMN CLXXXV. ADITI.


महिmahi तरीणामवो.अस्तुtrīṇāmavo.astu दयुक्षंdyukṣaṃ मित्रस्यार्यम्णःmitrasyāryamṇaḥ |

दुराधर्षंdurādharṣaṃ वरुणस्यvaruṇasya ||

GREAT, unassailable must he the heavenly favour of Three Gods,
Varuṇa, Mitra, Aryaman.
10.185.1

नहिnahi तेषाममाteṣāmamā चनcana नाध्वसुnādhvasu वारणेषुvāraṇeṣu |

ईशेīśe रिपुरघशंसःripuraghaśaṃsaḥ ||

O'er these, neither at home nor yet abroad or pathways that are Strange,
The evil-minded foe hath power
10.185.2

यस्मैyasmai पुत्रासोputrāso अदितेःaditeḥ परpra जीवसेjīvase मर्त्यायmartyāya |

जयोतिर्यछन्त्यजस्रमjyotiryachantyajasram ||

Nor over him,. the man on whom the Sons of Aditi bestow Eternal light that he may live.
10.185.3