HYMN CLXXXIV.


विष्णुर्योनिंviṣṇuryoniṃ कल्पयतुkalpayatu तवष्टाtvaṣṭā रूपाणिrūpāṇi पिंशतुpiṃśatu |

आसिञ्चतुāsiñcatu परजापतिर्धाताprajāpatirdhātā गर्भंgharbhaṃ दधातुdadhātu तेte ||

MAY Viṣṇu form and mould the womb, may Tvaṣṭar duly shape the forms,
Prajāpati infuse the stream, and Dhātar lay the germ for thee.
10.184.1

गर्भंgharbhaṃ धेहिdhehi सिनीवालिsinīvāli गर्भंgharbhaṃ धेहिdhehi सरस्वतिsarasvati |

गर्भंgharbhaṃ तेश्विनौteaśvinau देवावाdevāvā धत्तांdhattāṃ पुष्करस्रजाpuṣkarasrajā ||

O Sinīvālī, set the germ, set thou the germ, Sarasvatī:
May the Twain Gods bestow the germ, the Aśvins crowned with lotuses.
10.184.2

हिरण्ययीhiraṇyayī अरणीaraṇī यंyaṃ निर्मन्थतोnirmanthato अश्विनाaśvinā |

तंtaṃ तेगर्भंtegharbhaṃ हवामहेhavāmahe दशमेdaśame मासिmāsi सूतवेsūtave ||

That which the Aśvins Twain rub forth with the attrition-sticks of gold,—
That germ of thine we invocate, that in the tenth month thou mayst bear.
10.184.3