HYMN LXIX. AGNI.


भद्राbhadrā अग्नेर्वध्र्यश्वस्यaghnervadhryaśvasya सन्द्र्शोsandṛśo वामीvāmī परणीतिःसुरणाpraṇītiḥsuraṇā उपेतयःupetayaḥ |

यदींyadīṃ सुमित्राsumitrā विशोviśo अग्रaghra इन्धतेघ्र्तेनाहुतोindhateghṛtenāhuto जरतेjarate दविद्युततdavidyutat ||

Auspicious is the aspect of Vadhryasva's fire good is its guidance, pleasant are its visitings.
When first the people Of Sumitra kindle it, with butter poured thercon it crackles and shines bright.
10.69.1

घर्तमग्नेर्वध्र्यश्वस्यghṛtamaghnervadhryaśvasya वर्धनंvardhanaṃ घर्तमन्नंghṛtamannaṃ घर्तंghṛtaṃ वस्यvasya मेदनमmedanam |

घर्तेनाहुतghṛtenāhuta उर्वियाurviyā विvi पप्रथेpaprathe सूर्यsūrya इवरोचतेivarocate सर्पिरासुतिःsarpirāsutiḥ ||

Butter is that which makes Vadhryaiva's fire growstrong: the butter is its food, the butter makes it fat.
It spreads abroad when butter hath been offered it, and balmed with streams of butter shines forth like the Sun.
10.69.2

यतyat तेte मनुर्यदनीकंmanuryadanīkaṃ सुमित्रःsumitraḥ समीधेsamīdhe अग्नेaghne तदिदंनवीयःtadidaṃnavīyaḥ |

सsa रेवच्छोचrevacchoca सsa गिरोghiro जुषस्वjuṣasva सsa वाजंvājaṃ दर्षिसdarṣisa इहiha शरवोśravo धाःdhāḥ ||

Still newest is this face of thine, O Agni, which Manu and Sumitra have enkindled.
So richly shine, accept our songs with favour, so give us strengthening food, so send us glory.
10.69.3

यंyaṃ तवाtvā पूर्वमीळितोpūrvamīḷito वध्र्यश्वःvadhryaśvaḥ समीधेsamīdhe अग्नेaghne सsa इदंजुषस्वidaṃjuṣasva |

सsa नna सतिपाstipā उतuta भवाbhavā तनूपाtanūpā दात्रंdātraṃ रक्षस्वयदिदंrakṣasvayadidaṃ तेte अस्मेasme ||

Accept this offering, Agni, whom aforetime Vadhryasva, hath entreated and enkindled.
Guard well our homes and ople, guard our bodies, protect thy girt to us which thou hast granted.
10.69.4

भवाbhavā दयुम्नीdyumnī वाध्र्यश्वोतvādhryaśvota गोपाghopā माmā तवाtvā तारीदभिमातिर्जनानामtārīdabhimātirjanānām |

शूरśūra इवiva धर्ष्णुश्च्यवनःdhṛṣṇuścyavanaḥ सुमित्रःsumitraḥ परpra नुवोचंnuvocaṃ वाध्र्यश्वस्यvādhryaśvasya नामnāma ||

Be splendid, guard us Kinsman of Vadhryasva: let not the enmity of men o’ercome thee,
Like the bold hero Cyavāna, I Sumitra tell forth the title of Vadhryaiva's Kinsman.
10.69.5

समज्र्याsamajryā पर्वत्याparvatyā वसूनिvasūni दासाdāsā वर्त्राण्यार्याvṛtrāṇyāryā जिगेथjighetha |

शूरśūra इवiva धर्ष्णुश्च्यवनोdhṛṣṇuścyavano जनानांjanānāṃ तवमग्नेtvamaghne पर्तनायून्रभिpṛtanāyūnrabhi षयाःṣyāḥ ||

All treasures hast thou won, of plains and mountains, and quelled the Dāsas' and Āryas' hatred.
Like the bold hero Cyavāna, O Agni, mayst thou subdue the men who long for battle.
10.69.6

दीर्घतन्तुर्ब्र्हदुक्षायमग्निःdīrghatanturbṛhadukṣāyamaghniḥ सहस्रस्तरीःsahasrastarīḥ शतनीथर्भ्वाśatanīthaṛbhvā |

दयुमानdyumān दयुमत्सुdyumatsu नर्भिर्म्र्ज्यमानःnṛbhirmṛjyamānaḥ सुमित्रेषुsumitreṣu दीदयोदेवयत्सुdīdayodevayatsu ||

Deft Agni hath a lengthened thread, tall oxen, a thousand heifers, numberless devices.
Decked by the men, splendid among the splendid, shine brightly forth amid devout Sumitras.
10.69.7

तवेtve धेनुःdhenuḥ सुदुघाsudughā जातवेदो.असश्चतेवjātavedo.asaścateva समनाsamanā सबर्धुकsabardhuk |

तवंtvaṃ नर्भिर्दक्षिणावद्भिरग्नेnṛbhirdakṣiṇāvadbhiraghne सुमित्रेभिरिध्यसेदेवयद्भिःsumitrebhiridhyasedevayadbhiḥ ||

Thine is the teeming cow, O Jātavedas, who pours at once her ceaseless flow, Sabardhuk,
Thou. art lit up by men enriched with guerdon, O Agni, by the pious-souled Sumitras.
10.69.8

देवाश्चितdevāścit तेte अम्र्ताamṛtā जातवेदोjātavedo महिमानंmahimānaṃ वाध्र्यश्वvādhryaśva परpra वोचनvocan |

यतyat सम्प्र्छंsampṛchaṃ मानुषीर्विशmānuṣīrviśa आयनāyan तवंtvaṃ नर्भिरजयस्त्वाव्र्धेभिःnṛbhirajayastvāvṛdhebhiḥ ||

Even Immortal Gods, O Jātavedas, Vadhryasva's Kinsman, have declared thy grandeur.
When human tribes drew near with supplication thou conqueredst with men whom thou hadst strengthened.
10.69.9

पितेवpiteva पुत्रमबिभरुपस्थेputramabibharupasthe तवामग्नेtvāmaghne वध्र्यश्वःvadhryaśvaḥ सपर्यन्जुषाणोsaparyanjuṣāṇo अस्यasya समिधंsamidhaṃ यविष्ठोतyaviṣṭhota पूर्वानवनोर्व्राधतश्चितpūrvānavanorvrādhataścit ||

Like as a father bears his son, O Agni, Vadhryasva bare thee in his lap and served thee.
Thou, Youngest God, having enjoyed his fuel, didst vanquish those of old though they were mighty.
10.69.10

शश्वदग्निर्वध्र्यश्वस्यśaśvadaghnirvadhryaśvasya शात्रूनśātrūn नर्भिर्जिगायसुतसोमवद्भिःnṛbhirjighāyasutasomavadbhiḥ |

समनंsamanaṃ चिददहश्चित्रभानो.अवव्राधन्तमभिनदcidadahaścitrabhāno.avavrādhantamabhinad वर्धश्चितvṛdhaścit ||

Vadhryasva's Agni evermore hath vanquished his foes with heroes who had pressed the Soma.
Lord of bright rays, thou burntest up the battle, subduing, as our help, e’en mighty foemen.
10.69.11

अयमग्निर्वध्र्यश्वस्यayamaghnirvadhryaśvasya वर्त्रहाvṛtrahā सनकातsanakāt परेद्धोनमसोपवाक्यःpreddhonamasopavākyaḥ |

सsa नोno अजामीन्रुतajāmīnruta वाvā विजामीनभितिष्ठvijāmīnabhitiṣṭha शर्धतोśardhato वाध्र्यश्वvādhryaśva ||

This Agni of Vadhryasva, Vṛtra-slayer, lit from of old, must be invoked with homage.
As such assail our enemies, Vadhryasva, whether the foes be strangers or be kinsmen.
10.69.12