HYMN III. ĀPRĪS.


समिद्धोsamiddho अग्निर्निहितःaghnirnihitaḥ पर्थिव्यांpṛthivyāṃ परत्यंpratyaṃ विश्वानिviśvāni भुवनान्यस्थातbhuvanānyasthāt |

होताhotā पावकःpāvakaḥ परदिवःpradivaḥ सुमेधाsumedhā देवोdevo देवानdevān यजत्वग्निरर्हनyajatvaghnirarhan ||

AGNI is set upon the earth well kindled; he standeth in the presence of all beings.
Wise, ancient, God, the Priest and Purifier, let Agni serve the Gods for he is worthy.
2.3.1

नराशंसःnarāśaṃsaḥ परतिprati धामान्यञ्जनdhāmānyañjan तिस्रोtisro दिवःdivaḥ परतिprati मह्नाmahnā सवर्चिःsvarciḥ |

घर्तप्रुषाghṛtapruṣā मनसाmanasā हव्यमुन्दनhavyamundan मूर्धनmūrdhan यज्ञस्यyajñasya समनक्तुsamanaktu देवानdevān ||

May Narāśaṁsa lighting up the chambers, bright in his majesty through threefold heaven,
Steeping the gift with oil diffusing purpose, bedew the Gods at chiefest time of worship.
2.3.2

ईळितोīḷito अग्नेaghne मनसाmanasā नोno अर्हनarhan देवानdevān यक्षिyakṣi मानुषातmānuṣāt पूर्वोpūrvo अद्यadya |

सsa आā वहvaha मरुतांmarutāṃ शर्धोśardho अच्युतमिन्द्रंacyutamindraṃ नरोnaro बर्हिषदंbarhiṣadaṃ यजध्वमyajadhvam ||

Adored in heart, as is thy right, O Agni, serve the Gods first to-day before the mortal.
Bring thou the Marut host. Ye men do worship to Indra seated on the grass, eternal.
2.3.3

देवdeva बर्हिर्वर्धमानंbarhirvardhamānaṃ सुवीरंsuvīraṃ सतीर्णंstīrṇaṃ रायेrāye सुभरंsubharaṃ वेद्यस्यामvedyasyām |

घर्तेनाक्तंghṛtenāktaṃ वसवःvasavaḥ सीदतेदंsīdatedaṃ विश्वेviśve देवाdevā आदित्याādityā यज्ञियासःyajñiyāsaḥ ||

O Grass divine, increasing, rich in heroes, strewn for wealth's sake, well laid upon this altar,—
On this bedewed with oil sit ye, O Vasus, sit all ye Gods, ye Holy, ye Ādityas.
2.3.4

विvi शरयन्तामुर्वियाśrayantāmurviyā हूयमानाhūyamānā दवारोdvāro देवीःdevīḥ सुप्रायणाsuprāyaṇā नमोभिःnamobhiḥ |

वयचस्वतीर्विvyacasvatīrvi परथन्तामजुर्याprathantāmajuryā वर्णंvarṇaṃ पुनानायशसंpunānāyaśasaṃ सुवीरमsuvīram ||

Wide be the Doors, the Goddesses, thrown open, easy to pass, invoked, through adorations,
Let them unfold, expansive, everlasting, that sanctify the class famed, rich in heroes.
2.3.5

साध्वपांसिsādhvapāṃsi सनताsanatā नna उक्षितेukṣite उषासानक्ताuṣāsānaktā वय्येवvayyeva रण्वितेraṇvite |

तन्तुंtantuṃ ततंtataṃ संवयन्तीsaṃvayantī समीचीsamīcī यज्ञस्यyajñasya पेशःpeśaḥ सुदुघेsudughe पयस्वतीpayasvatī ||

Good work for us, the glorious Night and Morning, like female weavers, waxen from aforetime,
Yielders of rich milk, interweave in concert the long-extended thread, the web of worship.
2.3.6

दैव्याdaivyā होताराhotārā परथमाprathamā विदुष्टरviduṣṭara रजुṛju यक्षतःyakṣataḥ संsaṃ रचावपुष्टराṛcāvapuṣṭarā |

देवानdevān यजन्तावyajantāv रतुथाṛtuthā समञ्जतोsamañjato नाभाnābhā पर्थिव्याpṛthivyā अधिadhi सानुषुsānuṣu तरिषुtriṣu ||

Let the two heavenly Heralds, first, most wise, most fair, present oblation duly with the sacred verse,
Worshipping God at ordered seasons decking them at three high places at the centre of the earth.
2.3.7

सरस्वतीsarasvatī साधयन्तीsādhayantī धियंdhiyaṃ नna इळाiḷā देवीdevī भारतीbhāratī विश्वतूर्तिःviśvatūrtiḥ |

तिस्रोtisro देवीःdevīḥ सवधयाsvadhayā बर्हिरेदमछिद्रंbarhiredamachidraṃ पान्तुशरणंpāntuśaraṇaṃ निषद्यniṣadya ||

Sarasvatī who perfects our devotion, Iḷā divine, Bhāratī all surpassing,—
Three Goddesses, with power inherent, seated, protect this holy Grass, our flawless refuge!
2.3.8

पिशङगरूपःpiśaṅgharūpaḥ सुभरोsubharo वयोधाःvayodhāḥ शरुष्टीśruṣṭī वीरोvīro जायतेjāyate देवकामःdevakāmaḥ |

परजांprajāṃ तवष्टाtvaṣṭā विvi षयतुṣyatu नाभिमस्मेnābhimasme अथाathā देवानामप्येतुdevānāmapyetu पाथःpāthaḥ ||

Born is the pious hero swift of hearing, like gold in hue, well formed, and full of vigour.
May Tvaṣṭar lengthen our line and kindred, and may they reach the place which Gods inhabit.
2.3.9

वनस्पतिरवस्र्जन्नुपvanaspatiravasṛjannupa सथादग्निर्हविःsthādaghnirhaviḥ सूदयातिsūdayāti परpra धीभिःdhībhiḥ |

तरिधाtridhā समक्तंsamaktaṃ नयतुnayatu परजाननprajānan देवेभ्योdevebhyo दैव्यःdaivyaḥ शमितोपśamitopa हव्यमhavyam ||

Vanaspati shall stand anear and start us, and Agni with his arts prepare oblation.
Let the skilled heavenly Immolator forward unto the Gods the offering thrice anointed.
2.3.10

घर्तंghṛtaṃ मिमिक्षेmimikṣe घर्तमस्यghṛtamasya योनिर्घ्र्तेyonirghṛte शरितोśrito घर्तंghṛtaṃ वस्यvasya धामdhāma |

अनुष्वधमाanuṣvadhamā वहvaha मादयस्वmādayasva सवाहाक्र्तंsvāhākṛtaṃ वर्षभvṛṣabha वक्षिvakṣi हव्यमhavyam ||

Oil has been mixt: oil is his habitation. In oil he rests: oil is his proper province.
Come as thy wont is: O thou Steer, rejoice thee; bear off the oblation duly consecrated.
2.3.11