HYMN XLI. BHAGA.


परातरग्निंprātaraghniṃ परातरिन्द्रंprātarindraṃ हवामहेhavāmahe परातर्मित्रावरुणाप्रातरश्विनाprātarmitrāvaruṇāprātaraśvinā |

परातर्भगंprātarbhaghaṃ पूषणंpūṣaṇaṃ बरह्मणसbrahmaṇas पतिंpatiṃ परातःprātaḥ सोममुतsomamuta रुद्रंrudraṃ हुवेमhuvema ||

AGNI at dawn, and Indra we invoke at dawn, and Varuṇa and Mitra, and the Aśvins twain.
Bhaga at dawn, Pūṣan, and Brahmaṇaspati, Soma at dawn, Rudra we will invoke at dawn.
7.41.1

परातर्जितंprātarjitaṃ भगमुग्रंbhaghamughraṃ हुवेमhuvema वयंvayaṃ पुत्रमदितेर्योputramaditeryo विधर्ताvidhartā |

आध्रश्चिदādhraścid यंyaṃ मन्यमानस्तुरश्चिदmanyamānasturaścid राजाrājā चिदcid यंyaṃ भगंbhaghaṃ भक्षीत्याहbhakṣītyāha ||

We will invoke strong, early-conquering Bhaga, the Son of Aditi, the great supporter:
Thinking of whom, the poor, yea, even the mighty, even the King himself says, Give me Bhaga.
7.41.2

भगbhagha परणेतर्भगpraṇetarbhagha सत्यराधोsatyarādho भगेमांbhaghemāṃ धियमुदवाdhiyamudavā ददनdadan नःnaḥ |

भगbhagha परpra णोṇo जनयjanaya गोभिरश्वैर्भगghobhiraśvairbhagha परpra नर्भिर्न्र्वन्तःnṛbhirnṛvantaḥ सयामsyāma ||

Bhaga our guide, Bhaga whose gifts are faithful, favour this song, and give us wealth, O Bhaga.
Bhaga, augment our store of kine and horses, Bhaga, may we be rich in men and heroes.
7.41.3

उतेदानींutedānīṃ भगवन्तःbhaghavantaḥ सयामोतsyāmota परपित्वprapitva उतuta मध्येmadhye अह्नामahnām |

उतोदिताutoditā मघवनmaghavan सूर्यस्यsūryasya वयंvayaṃ देवानांdevānāṃ सुमतौsumatau सयामsyāma ||

So may felicity be ours at present, and when the day approaches, and at noontide;
And may we still, O Bounteous One, at sunset be happy in the Deities' loving-kindness.
7.41.4

भगbhagha एवeva भगवानस्तुbhaghavānastu देवास्तेनdevāstena वयंvayaṃ भगवन्तःbhaghavantaḥ सयामsyāma |

तंtaṃ तवाtvā भगbhagha सर्वsarva इज्जोहवीतिijjohavīti सsa नोno भगbhagha पुरेताpuraetā भवेहbhaveha ||

May Bhaga verily be bliss-bestower, and through him, Gods! may happiness attend us.
As such, O Bhaga, all with might invoke thee: as such be thou our Champion here, O Bhaga.
7.41.5

समध्वरायोषसोsamadhvarāyoṣaso नमन्तnamanta दधिक्रावेवdadhikrāveva शुचयेśucaye पदायpadāya |

अर्वाचीनंarvācīnaṃ वसुविदंvasuvidaṃ भगंbhaghaṃ नोno रथमिवाश्वाrathamivāśvā वाजिनvājina आā वहन्तुvahantu ||

To this our worship may all Dawns incline them, and come to the pure place like Dadhikrāvan.
As strong steeds draw a chariot may they bring us hitherward Bhaga who discovers treasure.
7.41.6

अश्वावतीर्गोमतीर्नaśvāvatīrghomatīrna उषासोuṣāso वीरवतीःvīravatīḥ सदमुछन्तुsadamuchantu भद्राःbhadrāḥ |

घर्तंghṛtaṃ दुहानाduhānā विश्वतःviśvataḥ परपीताprapītā यूयंyūyaṃ पातpāta ...... ||

May blessed Mornings dawn on us for ever, with wealth of kine, of horses, and of heroes,
Streaming with all abundance, pouring fatness. Preserve us evermore, ye Gods, with blessings.
7.41.7