HYMN LII. ĀDITYAS.


आदित्यासोādityāso अदितयःaditayaḥ सयामsyāma पूर्देवत्राpūrdevatrā वसवोvasavo मर्त्यत्राmartyatrā |

सनेमsanema मित्रावरुणाmitrāvaruṇā सनन्तोsananto भवेमbhavema दयावाप्र्थिवीdyāvāpṛthivī भवन्तःbhavantaḥ ||

MAY we be free from every bond, Ādityas! a castle among Gods and men, ye Vasus.
Winning, may we win Varuṇa and Mitra, and, being, may we be, O Earth and Heaven.
7.52.1

मित्रस्तनmitrastan नोno वरुणोvaruṇo मामहन्तmāmahanta शर्मśarma तोकायtokāya तनयायtanayāya गोपाःghopāḥ |

माmā वोvo भुजेमान्यजातमेनोbhujemānyajātameno माmā ततtat कर्मkarma वसवोvasavo यच्चयध्वेyaccayadhve ||

May Varuṇa and Mitra grant this blessing, our Guardians, shelter to our seed and offspring.
Let us not suffer for another's trespass. nor do the thing that ye, O Vasus, punish.
7.52.2

तुरण्यवो.अङगिरसोturaṇyavo.aṅghiraso नक्षन्तnakṣanta रत्नंratnaṃ देवस्यdevasya सवितुरियानाःsavituriyānāḥ |

पिताpitā चca तनtan नोno महानmahān यजत्रोyajatro विश्वेviśve देवाःdevāḥ समनसोsamanaso जुषन्तjuṣanta ||

The ever-prompt Aṅgirases, imploring riches from Savitar the God, obtained them.
So may our Father who is great and holy, and all the Gods, accordant, grant this favour.
7.52.3