HYMN LIV. INDRA.


एततetat तta इन्द्रindra वीर्यंvīryaṃ गीर्भिर्ग्र्णन्तिghīrbhirghṛṇanti कारवःkāravaḥ |

तेte सतोभन्तstobhanta ऊर्जमावनūrjamāvan घर्तश्चुतंghṛtaścutaṃ पौरासोpaurāso नक्षनnakṣan धीतिभिःdhītibhiḥ ||

THOUGH, Indra, thou art called by men from east and west, from north and south,
Come hither quickly with fleet steeds
8.54.1

नक्षन्तnakṣanta इन्द्रमवसेindramavase सुक्र्त्ययाsukṛtyayā येषांyeṣāṃ सुतेषुsuteṣu मन्दसेmandase |

यथाyathā संवर्तेsaṃvarte अमदोamado यथाyathā कर्शkṛśa एवास्मेevāsme इन्द्रindra मत्स्वmatsva ||

If in the effluence of heaven, rich in its light, thou takest joy,
Or in the sea in Soma juice.
8.54.2

आā नोno विश्वेviśve सजोषसोsajoṣaso देवासोdevāso गन्तनोपghantanopa नःnaḥ |

वसवोvasavo रुद्रावसेrudrāavase नna आā गमञ्छ्र्ण्वन्तुghamañchṛṇvantu मरुतोmaruto हवमhavam ||

With songs I call thee, Great and Wide, even as a cow to profit us,
Indra, to drink the Soma-draught.
8.54.3

पूषाpūṣā विष्णुर्हवनंviṣṇurhavanaṃ मेme सरस्वत्यवन्तुsarasvatyavantu सप्तsapta सिन्धवःsindhavaḥ |

आपोāpo वातःvātaḥ पर्वतासोparvatāso वनस्पतिःvanaspatiḥ शर्णोतुśṛṇotu पर्थिवीpṛthivī हवमhavam ||

Hither, O Indra, let thy Bays bear up and, bring upon thy car
Thy glory, God! and majesty.
8.54.4

यदिन्द्रyadindra राधोrādho अस्तिasti तेte माघोनंmāghonaṃ मघवत्तमmaghavattama |

तेनtena नोno बोधिbodhi सधमाद्योsadhamādyo वर्धेvṛdhe भगोbhagho दानायdānāya वर्त्रहनvṛtrahan ||

Thou, Indra, wouldst be sung and praised as great, strong, lordly in thy deeds
Come hither, drink our Soma juice.
8.54.5

आजिपतेājipate नर्पतेnṛpate तवमिदtvamid धिdhi नोno वाजvāja आā वक्षिvakṣi सुक्रतोsukrato |

वीतीहोत्राभिरुतvītīhotrābhiruta देववीतिभिःdevavītibhiḥ ससवांसोsasavāṃso विvi शर्ण्विरेśṛṇvire ||

We who have shed the Soma and prepared the feast are calling thee.
To sit on this our sacred grass.
8.54.6

सन्तिsanti हयर्यhyarya आशिषāśiṣa इन्द्रindra आयुर्जनानामāyurjanānām |

अस्मानasmān नक्षस्वमघवन्नुपावसेnakṣasvamaghavannupāvase धुक्षस्वdhukṣasva पिप्युषीमिषमpipyuṣīmiṣam ||

As, Indra, thou art evermore the common Lord of all alike,
As such we invocate thee now.
8.54.7

वयंvayaṃ तta इन्द्रindra सतोमेभिर्विधेमstomebhirvidhema तवमस्माकंtvamasmākaṃ शतक्रतोśatakrato |

महिmahi सथूरंsthūraṃ शशयंśaśayaṃ राधोrādho अह्रयंahrayaṃ परस्कण्वायpraskaṇvāya निni तोशयtośaya ||

The men with stones have milked for thee this nectar of the Soma juice:
Indra, be pleased with it, and drink.
8.54.8