HYMN LIII. INDRA.


उपमंupamaṃ तवाtvā मघोनांmaghonāṃ जयेष्ठंjyeṣṭhaṃ चca वर्षभाणामvṛṣabhāṇām |

पूर्भित्तमंpūrbhittamaṃ मघवन्निन्द्रmaghavannindra गोविदमीशानंghovidamīśānaṃ रायrāya ईमहेīmahe ||

MAY our hymns give thee great delight. Display thy bounty, Thunderer.
Drive off the enemies of prayer.
8.53.1

यya आयुंāyuṃ कुत्समतिथिग्वमर्दयोkutsamatithighvamardayo वाव्र्धानोvāvṛdhāno दिवे-दिवेdive-dive |

तंtaṃ तवाtvā वयंvayaṃ हर्यश्वंharyaśvaṃ शतक्रतुंśatakratuṃ वाजयन्तोvājayanto हवामहेhavāmahe ||

Crush with thy foot the niggard churls who bring no gifts. Mighty art thou
There is not one to equal thee.
8.53.2

आā नोno विश्वेषांviśveṣāṃ रसंrasaṃ मध्वःmadhvaḥ सिञ्चन्त्वद्रयःsiñcantvadrayaḥ |

येye परावतिparāvati सुन्विरेsunvire जनेष्वाjaneṣvā येye अर्वावतीन्दवःarvāvatīndavaḥ ||

Thou art the Lord of Soma pressed, Soma impressed is also thine.
Thou art the Sovran of the folk.
8.53.3

विश्वाviśvā दवेषांसिdveṣāṃsi जहिjahi चावcāva चाcā कर्धिkṛdhi विश्वेviśve सन्वन्त्वाsanvantvā वसुvasu |

शीष्टेषुśīṣṭeṣu चितcit तेte मदिरासोmadirāso अंशवोaṃśavo यत्राyatrā सोमस्यsomasya तर्म्पसिtṛmpasi ||

Come, go thou forth, dwelling in heaven and listening to the prayers of men:
Thou fillest both the heavens and earth.
8.53.4

इन्द्रindra नेदीयnedīya एदिहिedihi मितमेधाभिरूतिभिःmitamedhābhirūtibhiḥ |

आā शन्तमśantama शन्तमाभिरभिष्टिभिराśantamābhirabhiṣṭibhirā सवापेsvāpe सवापिभिःsvāpibhiḥ ||

Even that hill with rocky heights, with hundreds, thousands, held within.
Thou for thy worshippers brakest through.
8.53.5

आजितुरंājituraṃ सत्पतिंsatpatiṃ विश्वचर्षणिंviśvacarṣaṇiṃ कर्धिkṛdhi परजास्वाभगमprajāsvābhagham |

परpra सूsū तिराtirā शचीभिर्येśacībhirye तta उक्थिनःukthinaḥ करतुंkratuṃ पुनतpunata आनुषकānuṣak ||

We call on thee both night and day to taste the flowing Soma juice:
Do thou fulfil our heart's desire.
8.53.6

यस्तेyaste साधिष्ठो.अवसेsādhiṣṭho.avase तेte सयामsyāma भरेषुbhareṣu तेte |

वयंvayaṃ होत्राभिरुतhotrābhiruta देवहूतिभिःdevahūtibhiḥ ससवांसोsasavāṃso मनामहेmanāmahe ||

Where is that ever-youthful Steer, strong. necked and never yet bent down?
What Brahman ministers to him?
8.53.7

अहंahaṃ हिhi तेte हरिवोharivo बरह्मbrahma वाजयुराजिंvājayurājiṃ यामिyāmi सदोतिभिःsadotibhiḥ |

तवामिदेवtvāmideva तममेtamame समश्वयुर्गव्युरग्रेsamaśvayurghavyuraghre मथीनामmathīnām ||

To whose libation doth the Steer, betake him with delight therein?
Who takes delight in Indra now?
8.53.8