HYMN LVI. ĀDITYAS.


परतिprati तेte दस्यवेdasyave वर्कvṛka राधोrādho अदर्श्यह्रयमadarśyahrayam |

दयौर्नdyaurna परथिनाprathinā शवःśavaḥ ||

Now pray we to these Ksatriyas, to the Ādityas for their aid,
These who are gracious to assist.
8.56.1

दशdaśa मह्यंmahyaṃ पौतक्रतःpautakrataḥ सहस्राsahasrā दस्यवेdasyave वर्कःvṛkaḥ |

नित्यादnityād रायोrāyo अमंहतamaṃhata ||

May Mitra bear us o’er distress, and Varuṇa and Aryaman,
Yea, the Ādityas, as they know.
8.56.2

शतंśataṃ मेme गर्दभानांghardabhānāṃ शतमूर्णावतीनामśatamūrṇāvatīnām |

शतंśataṃ दासानतिdāsānati सरजःsrajaḥ ||

For wonderful and meet for praise is these Ādityas’ saving help
To him who offers and prepares.
8.56.3

तत्रोtatro अपिapi पराणीयतprāṇīyata पूतक्रतायैpūtakratāyai वयक्ताvyaktā |

अश्वानामिनaśvānāmin नna यूथ्यामyūthyām ||

The mighty aid of you, the Great, Varuṇa, Mitra, Aryaman,
We claim to be our sure defence.
8.56.4

अचेत्यग्निश्चिकितुर्हव्यवाटacetyaghniścikiturhavyavāṭ सsa सुमद्रथःsumadrathaḥ |

अग्निःaghniḥ शुक्रेणśukreṇa शोचिषाśociṣā बर्हतbṛhat सूरोsūro अरोचतarocata दिविdivi सूर्योsūryo अरोचतarocata ||

Guard us, Ādityas, still alive, before the deadly weapon strike:
Are yc not they who hear our call?
8.56.5