HYMN LVII. INDRA.


युवंyuvaṃ देवाdevā करतुनाkratunā पूर्व्येणpūrvyeṇa युक्ताyuktā रथेनrathena तविषंtaviṣaṃ यजत्राyajatrā |

आगछतंāghachataṃ नासत्याnāsatyā शचीभिरिदंśacībhiridaṃ तर्तीयंtṛtīyaṃ सवनंsavanaṃ पिबाथःpibāthaḥ ||

EVEN as a car to give us aid, we draw thee hither for our bliss,
Strong in thy deeds, checking assault, Lord, Mightiest Indra, of the brave!
8.57.1

युवांyuvāṃ देवास्त्रयdevāstraya एकादशासःekādaśāsaḥ सत्याःsatyāḥ सत्यस्यsatyasya दद्र्शेdadṛśe पुरस्तातpurastāt |

अस्माकंasmākaṃ यज्ञंyajñaṃ सवनंsavanaṃ जुषाणाjuṣāṇā पातंpātaṃ सोममश्विनाsomamaśvinā दीद्यग्नीdīdyaghnī ||

Great in thy power and wisdom, Strong, with thought that comprehendeth all
Thou hast filled full with majesty.
8.57.2

पनाय्यंpanāyyaṃ तदश्विनाtadaśvinā कर्तंkṛtaṃ वांvāṃ वर्षभोvṛṣabho दिवोdivo रजसःrajasaḥ पर्थिव्याःpṛthivyāḥ |

सहस्रंsahasraṃ शंसाśaṃsā उतuta येye गविष्टौghaviṣṭau सर्वानितsarvānit तानुपtānupa याताyātā पिबध्यैpibadhyai ||

Thou very Mighty One, whose hands by virtue of thy greatness grasp,
The golden bolt that breaks its way.
8.57.3

अयंayaṃ वांvāṃ भागोbhāgho निहितोnihito यजत्रेमाyajatremā गिरोghiro नासत्योपnāsatyopa यातमyātam |

पिबतंpibataṃ सोमंsomaṃ मधुमन्तमस्मेmadhumantamasme परpra दाश्वांसमवतंdāśvāṃsamavataṃ शचीभिःśacībhiḥ ||

Your Lord of might that ne’er hath bent, that ruleth over all mankind,
I call, that he, as he is wont, may aid the chariots and the men.
8.57.4