HYMN XCI. AGNI.


कन्याkanyā वारवायतीvāravāyatī सोममपिsomamapi सरुताविदतsrutāvidat |

अस्तंastaṃ भरन्त्यब्रवीदिन्द्रायbharantyabravīdindrāya सुनवैsunavai तवाtvā शक्रायśakrāya सुनवैsunavai तवाtvā ||

LORD of the house, Sage, ever young, high power of life, O Agni, God,
Thou givest to thy worshipper.
8.91.1

असौasau यya एषिeṣi वीरकोvīrako गर्हं-गर्हंghṛhaṃ-ghṛhaṃ विचाकशदvicākaśad |

इमंimaṃ जम्भसुतंjambhasutaṃ पिबpiba धानावन्तंdhānāvantaṃ करम्भिणमपूपवन्तमुक्थिनमkarambhiṇamapūpavantamukthinam ||

So with our song that prays and serves, attentive, Lord of spreading light,
Agni, bring hitherward the Gods.
8.91.2

आā चनcana तवाtvā चिकित्सामो.अधिcikitsāmo.adhi चनcana तवाtvā नेमसिnemasi |

शनैरिवśanairiva शनकैरिवेन्द्रायेन्दोśanakairivendrāyendo परिpari सरवsrava ||

For, Ever-Youthful One, with thee, best Furtherer, as our ally,
We overcome, to win the spoil.
8.91.3

कुविच्छकतkuvicchakat कुवितkuvit करतkarat कुविनkuvin नोno वस्यससvasyasas करतkarat |

कुवितkuvit पतिद्विषोpatidviṣo यतीरिन्द्रेणyatīrindreṇa संगमामहैsaṃghamāmahai ||

As Aurva Bhṛgu used, as Apnavāna used, I call the pure
Agni who clothes him with the sea.
8.91.4

इमानिimāni तरीणिtrīṇi विष्टपाviṣṭapā तानीन्द्रtānīndra विvi रोहयrohaya |

शिरस्ततस्योर्वरामादिदंśirastatasyorvarāmādidaṃ मma उपोदरेupodare ||

1 call the Sage who sounds like wind, the Might that like Parjanya roars,
Agni who clothes him with the sea.
8.91.5

असौasau चca याyā नna उर्वरादिमांurvarādimāṃ तन्वंtanvaṃ ममmama |

अथोatho ततस्यtatasya यच्छिरःyacchiraḥ सर्वाsarvā ताtā रोमशाromaśā कर्धिkṛdhi ||

As Savitar's productive Power, as him who sends down bliss, I call
Agni who clothes him with the sea.
8.91.6

खेkhe रथस्यrathasya खे.अनसःkhe.anasaḥ खेkhe युगस्यyughasya शतक्रतोśatakrato |

अपालामिन्द्रत्रिषapālāmindratriṣ पूत्व्यक्र्णोःpūtvyakṛṇoḥ सूर्यत्वचमsūryatvacam ||

Hither, for powerful kirship, I call Agni, him Who prospers you,
Most frequent at our solemn rites
8.91.7