HYMN CXXVI. BHĀVAYAVYA.


अमन्दानamandān सतोमानstomān परpra भरेbhare मनीषाmanīṣā सिन्धावधिsindhāvadhi कषियतोkṣiyato भाव्यस्यbhāvyasya |

योyo मेme सहस्रममिमीतsahasramamimīta सवानतूर्तोsavānatūrto राजाrājā शरवैछमानःśravaichamānaḥ ||

WITH wisdom I present these lively praises of Bhāvya dweller on the bank of Sindhu;
For he, unconquered King, desiring glory, hath furnished me a thousand sacrifices.
1.126.1

शतंśataṃ राज्ञोrājño नाधमानस्यnādhamānasya निष्काञ्छतमश्वानniṣkāñchatamaśvān परयतानprayatān सद्यsadya आदमādam |

शतंśataṃ कक्षीवानसुरस्यkakṣīvānasurasya गोनांghonāṃ दिविdivi शरवो.अजरमाśravo.ajaramā ततानtatāna ||

A hundred necklets from the King, beseeching, a hundred gift-steeds I at once accepted;
Of the lord's cows a thousand, I Kakṣīvān. His deathless glory hath he spread to heaven.
1.126.2

उपupa माmā शयावाःśyāvāḥ सवनयेनsvanayena दत्ताdattā वधूमन्तोvadhūmanto दशdaśa रथासोस्थुःrathāsoasthuḥ |

षष्टिःṣaṣṭiḥ सहस्रमनुsahasramanu गव्यमागातghavyamāghāt सनतsanat कक्षीवानभिपित्वेkakṣīvānabhipitve अह्नामahnām ||

Horses of dusky colour stood beside me, ten chariots, Svanaya's gift, with mares to draw them.
Kine numbering sixty thousand followed after. Kakṣīvān gained them when the days were closing.
1.126.3

चत्वारिंशदcatvāriṃśad दशरथस्यdaśarathasya शोणाःśoṇāḥ सहस्रस्याग्रेsahasrasyāghre शरेणिंनयन्तिśreṇiṃnayanti |

मदच्युतःmadacyutaḥ कर्शनावतोkṛśanāvato अत्यानatyān कक्षीवन्तkakṣīvanta उदम्र्क्षन्तudamṛkṣanta पज्राःpajrāḥ ||

Forty bay horses of the ten cars' master before a thousand lead the long procession.
Reeling in joy Kakṣīvān's sons and Pajra's have grounded the coursers decked with pearly trappings.
1.126.4

पूर्वामनुpūrvāmanu परयतिमाprayatimā ददेdade वस्त्रीनvastrīn युक्तानष्टावरिधायसोyuktānaṣṭāvaridhāyaso गाःghāḥ |

सुबन्धवोsubandhavo येye विश्याviśyā इवiva वराvrā अनस्वन्तःanasvantaḥ शरवśrava ऐषन्तaiṣanta पज्राःpajrāḥ ||

An earlier gift for you have I accepted eight cows, good milkers, and three harnessed horses,
Pajras, who with your wains with your great kinsman, like troops of subjects, have been fain for glory.
1.126.5

आगधिताāghadhitā परिगधिताparighadhitā याyā कशीकेवkaśīkeva जङगहेjaṅghahe |

ददातिdadāti मह्यंmahyaṃ यादुरिyāduri याशूनांyāśūnāṃ भोज्याbhojyā शताśatā ||

[Ille loquitur]. Adhaerens, arcte adhaerens, illa quae mustelae similis se abdidit, multum humorem effundens, dat mihi complexuum centum gaudia.
1.126.6

उपोपupopa मेme पराparā मर्शmṛśa माmā मेme दभ्राणिdabhrāṇi मन्यथाःmanyathāḥ |

सर्वाहमस्मिsarvāhamasmi रोमशाromaśā गन्धारीणामिवाविकाghandhārīṇāmivāvikā ||

[Ille loquitur]. Prope, prope accede; molliter me tange. Ne putes pilos corporis mei-paucos esse: tota sum villosa sicut Gandharium ovis.
1.126.7