HYMN III. AŚVINS


अश्विनाaśvinā यज्वरीरिषोyajvarīriṣo दरवत्पाणीdravatpāṇī शुभसśubhas पतीpatī |

पुरुभुजाचनस्यतमpurubhujācanasyatam ||

YE Aśvins, rich in treasure, Lords of splendour, having nimble hands,
Accept the sacrificial food.
1.3.1

अश्विनाaśvinā पुरुदंससाpurudaṃsasā नराnarā शवीरयाśavīrayā धियाdhiyā |

धिष्ण्याdhiṣṇyā वनतंvanataṃ गिरःghiraḥ ||

Ye Aśvins, rich in wondrous deeds, ye heroes worthy of our praise,
Accept our songs with mighty thought.
1.3.2

दस्राdasrā युवाकवःyuvākavaḥ सुताsutā नासत्याnāsatyā वर्क्तबर्हिषःvṛktabarhiṣaḥ |

आā यातंरुद्रवर्तनीyātaṃrudravartanī ||

Nāsatyas, wonder-workers, yours are these libations with clipt grass:
Come ye whose paths are red with flame.
1.3.3

इन्द्राindrā याहिyāhi चित्रभानोcitrabhāno सुताsutā इमेime तवायवःtvāyavaḥ |

अण्वीभिस्तनाaṇvībhistanā पूतासःpūtāsaḥ ||

O Indra marvellously bright, come, these libations long for thee,
Thus by fine fingers purified.
1.3.4

इन्द्राindrā याहिyāhi धियेषितोdhiyeṣito विप्रजूतःviprajūtaḥ सुतावतःsutāvataḥ |

उपupa बरह्माणिbrahmāṇi वाघतःvāghataḥ ||

Urged by the holy singer, sped by song, come, Indra, to the prayers,
Of the libation-pouring priest.
1.3.5

इन्द्राindrā याहिyāhi तूतुजानtūtujāna उपupa बरह्माणिbrahmāṇi हरिवःharivaḥ |

सुतेsute दधिष्वनश्चनःdadhiṣvanaścanaḥ ||

Approach, O Indra, hasting thee, Lord of Bay Horses, to the prayers.
In our libation take delight.
1.3.6

ओमासश्चर्षणीध्र्तोomāsaścarṣaṇīdhṛto विश्वेviśve देवासdevāsa आā गतghata |

दाश्वांसोdāśvāṃso दाशुषःdāśuṣaḥ सुतमsutam ||

Ye Viśvedevas, who protect, reward, and cherish men, approach
Your worshipper's drink-offering.
1.3.7

विश्वेviśve देवासोdevāso अप्तुरःapturaḥ सुतमाsutamā गन्तghanta तूर्णयःtūrṇayaḥ |

उस्राusrā इवस्वसराणिivasvasarāṇi ||

Ye Viśvedevas, swift at work, come hither quickly to the draught,
As milch-kine hasten to their stalls.
1.3.8

विश्वेviśve देवासोdevāso अस्रिधasridha एहिमायासोehimāyāso अद्रुहःadruhaḥ |

मेधंmedhaṃ जुषन्तjuṣanta वह्नयःvahnayaḥ ||

The Viśvedevas, changing shape like serpents, fearless, void of guile,
Bearers, accept the sacred draught
1.3.9

पावकाpāvakā नःnaḥ सरस्वतीsarasvatī वाजेभिर्वाजिनीवतीvājebhirvājinīvatī |

यज्ञंyajñaṃ वष्टुvaṣṭu धियावसुःdhiyāvasuḥ ||

Wealthy in spoil, enriched with hymns, may bright
Sarasvatī
desire,
With eager love, our sacrifice.
1.3.10

चोदयित्रीcodayitrī सून्र्तानांsūnṛtānāṃ चेतन्तीcetantī सुमतीनामsumatīnām |

यज्ञंyajñaṃ दधेdadhe सरस्वतीsarasvatī ||

Inciter of all pleasant songs, inspirer of all gracious thought,
Sarasvatī accept our rite
1.3.11

महोmaho अर्णःarṇaḥ सरस्वतीsarasvatī परpra चेतयतिcetayati केतुनाketunā |

धियोdhiyo विश्वाviśvā विvi राजतिrājati ||

Sarasvatī, the mighty flood,—she with her light illuminates,
She brightens every pious thought.
1.3.12