HYMN CXXV. VĀK.


अहंahaṃ रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैःrudrebhirvasubhiścarāmyahamādityairutaviśvadevaiḥ |

अहंahaṃ मित्रावरुणोभाmitrāvaruṇobhā बिभर्म्यहमिन्द्राग्नीहमश्विनोभाbibharmyahamindrāghnīahamaśvinobhā ||

I TRAVEL with the Rudras and the Vasus, with the Ādityas and All-Gods I wander.
I hold aloft both Varuṇa and Mitra, Indra and Agni, and the Pair of Aśvins.
10.125.1

अहंahaṃ सोममाहनसंsomamāhanasaṃ बिभर्म्यहंbibharmyahaṃ तवष्टारमुतपूषणंtvaṣṭāramutapūṣaṇaṃ भगमbhagham |

अहंahaṃ दधामिdadhāmi दरविणंdraviṇaṃ हविष्मतेसुप्राव्येhaviṣmatesuprāvye यजमानायyajamānāya सुन्वतेsunvate ||

I cherish and sustain high-swelling Soma, and Tvaṣṭar I support, Pūṣan, and Bhaga.
I load with wealth the zealous sdcrificer who pours the juice and offers his oblation
10.125.2

अहंahaṃ राष्ट्रीrāṣṭrī संगमनीsaṃghamanī वसूनांvasūnāṃ चिकितुषीcikituṣī परथमायज्ञियानामprathamāyajñiyānām |

तांtāṃ माmā देवाdevā वयदधुःvyadadhuḥ पुरुत्राभूरिस्थात्रांpurutrābhūristhātrāṃ भूर्यावेशयन्तीमbhūryāveśayantīm ||

I am the Queen, the gatherer-up of treasures, most thoughtful, first of those who merit worship.
Thus Gods have stablished me in many places with many homes to enter and abide in.
10.125.3

मयाmayā सोso अन्नमत्तिannamatti योyo विपश्यतिvipaśyati यःyaḥ पराणितिprāṇiti यya ईंश्र्णोत्युक्तमīṃśṛṇotyuktam |

अमन्तवोamantavo मांmāṃ तta उपupa कषियन्तिkṣiyanti शरुधिश्रुतśrudhiśruta शरद्धिवंśraddhivaṃ तेte वदामिvadāmi ||

Through me alone all eat the food that feeds them,—each man who sees, brewhes, hears the word outspoken
They know it not, but yet they dwell beside me. Hear, one and all, the truth as I declare it.
10.125.4

अहमेवahameva सवयमिदंsvayamidaṃ वदामिvadāmi जुष्टंjuṣṭaṃ देवेभिरुतमानुषेभिःdevebhirutamānuṣebhiḥ |

यंyaṃ कामयेkāmaye तं-तमुग्रंtaṃ-tamughraṃ कर्णोमिkṛṇomi तम्ब्रह्माणंtambrahmāṇaṃ तंtaṃ रषिंṛṣiṃ तंtaṃ सुमेधामsumedhām ||

1, verily, myself announce and utter the word that Gods and men alike shall welcome.
I make the man I love exceeding mighty, make him a sage, a Ṛṣi, and a Brahman.
10.125.5

अहंahaṃ रुद्रायrudrāya धनुराdhanurā तनोमिtanomi बरह्मद्विषेbrahmadviṣe शरवेśarave हन्तवाुhantavāu |

अहंahaṃ जनायjanāya समदंsamadaṃ कर्णोम्यहंkṛṇomyahaṃ दयावाप्र्थिवीdyāvāpṛthivī आविवेशāviveśa ||

I bend the bow for Rudra that his arrow may strike and slay the hater of devotion.
I rouse and order battle for the people, and I have penetrated Earth and Heaven.
10.125.6

अहंahaṃ सुवेsuve पितरमस्यpitaramasya मूर्धनmūrdhan ममmama योनिरप्स्वन्तःyonirapsvantaḥ समुद्रेsamudre |

ततोtato विvi तिष्ठेtiṣṭhe भुवनानुbhuvanānu विश्वोतामूंviśvotāmūṃ दयांवर्ष्मणोपdyāṃvarṣmaṇopa सप्र्शामिspṛśāmi ||

On the world's summit I bring forth the Father: my home is in the waters, in the ocean.
Thence I extend o’er all existing creatures, and touch even yonder heaven with my forehead.
10.125.7

अहमेवahameva वातvāta इवiva परpra वाम्यारभमाणाvāmyārabhamāṇā भुवनानिbhuvanāni विश्वाviśvā |

परोparo दिवाdivā परpara एनाenā पर्थिव्यैतावतीpṛthivyaitāvatī महिनाmahinā संsaṃ बभूवbabhūva ||

I breathe a strong breath like the wind and tempest, the while I hold together all existence.
Beyond this wide earth and beyond the heavens I have become so mighty in my grandeur.
10.125.8