HYMN XIV. YAMA.


परेयिवांसंpareyivāṃsaṃ परवतोpravato महीरनुmahīranu बहुभ्यःbahubhyaḥ पन्थामनुपस्पशनमpanthāmanupaspaśanam |

वैवस्वतंvaivasvataṃ संगमनंsaṃghamanaṃ जनानांjanānāṃ यमंराजानंyamaṃrājānaṃ हविषाhaviṣā दुवस्यduvasya ||

HONOUR the King with thine oblations, Yama, Vivasvān's Son, who gathers men together,
Who travelled to the lofty heights above us, who searcbes out and shows the path to many.
10.14.1

यमोyamo नोno गातुंghātuṃ परथमोprathamo विवेदviveda नैषnaiṣa गव्यूतिरपभर्तवाghavyūtirapabhartavā उu |

यत्राyatrā नःnaḥ पूर्वेpūrve पितरःpitaraḥ परेयुरेनाpareyurenā जज्ञानाःपथ्याjajñānāḥpathyā अनुanu सवाःsvāḥ ||

Yama first found for us a place to dwell in: this pasture never can be taken from
Us.
Men born on earth tread their own paths that lead them whither our ancient Fathers have departed.
10.14.2

मातलीmātalī कव्यैर्यमोkavyairyamo अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानःaṅghirobhirbṛhaspatirkvabhirvāvṛdhānaḥ |

यांश्चyāṃśca देवाdevā वाव्र्धुर्येvāvṛdhurye चca देवांस्वाहान्येdevāṃsvāhānye सवधयान्येsvadhayānye मदन्तिmadanti ||

Mitali prospers there with Kavyas, Yama with Aṅgiras' sons, Bṛhaspati with Rkvans:
Exalters of the Gods, by Gods exalted, some joy in praise and some in our oblation.
10.14.3

इमंimaṃ यमyama परस्तरमाprastaramā हिhi सीदाङगिरोभिःsīdāṅghirobhiḥ पित्र्भिःसंविदानःpitṛbhiḥsaṃvidānaḥ |

आā तवाtvā मन्त्राःmantrāḥ कविशस्ताkaviśastā वहन्त्वेनाvahantvenā राजन्हविषाrājanhaviṣā मादयस्वmādayasva ||

Come, seat thee on this bed of grass, O Yama, in company with Aṅgirases and Fathers.
Let texts recited by the sages bring thee O King, let this oblation make thee joyful.
10.14.4

अङगिरोभिराaṅghirobhirā गहिghahi यज्ञियेभिर्यमyajñiyebhiryama वैरूपैरिहvairūpairiha मादयस्वmādayasva |

विवस्वन्तंvivasvantaṃ हुवेhuve यःyaḥ पिताpitā ते.अस्मिनte.asmin यज्ञेyajñe बर्हिष्यानिषद्यbarhiṣyāniṣadya ||

Come, Yama, with the Aṅgirases the Holy, rejoice thee here with children of Virūpa.
To sit on sacred grass at this our worship, I call Vivasvān, too, thy Father hither.
10.14.5

अङगिरसोaṅghiraso नःnaḥ पितरोpitaro नवग्वाnavaghvā अथर्वाणोatharvāṇo भर्गवःbhṛghavaḥ सोम्यासःsomyāsaḥ |

तेषांteṣāṃ वयंvayaṃ सुमतौsumatau यज्ञियानामपिyajñiyānāmapi भद्रेbhadre सौमनसेस्यामsaumanasesyāma ||

Our Fathers are Aṅgirases, Navagvas, Atharvans, Bhṛgus who deserve the Soma.
May these, the Holy, look on us with favour, may we enjoy their gracious loving-kindness.
10.14.6

परेहिprehi परेहिprehi पथिभिःpathibhiḥ पूर्व्येभिर्यत्राpūrvyebhiryatrā नःnaḥ पूर्वेpūrve पितरःपरेयुःpitaraḥpareyuḥ |

उभाubhā राजानाrājānā सवधयाsvadhayā मदन्ताmadantā यमंyamaṃ पश्यासिवरुणंpaśyāsivaruṇaṃ चca देवमdevam ||

Go forth, go forth upon the ancient pathways whereon our sires of old have gone before us.
'Mere shalt thou look on both the Kings enjoying their sacred food, God Varuṇa and Yama.
10.14.7

संsaṃ गछस्वghachasva पित्र्भिःpitṛbhiḥ संsaṃ यमेनेष्टापूर्तेनyameneṣṭāpūrtena परमेव्योमनparamevyoman |

हित्वायावद्यंhitvāyāvadyaṃ पुनरस्तमेहिpunarastamehi संsaṃ गछस्वghachasva तन्वासुवर्चाःtanvāsuvarcāḥ ||

Meet Yama, meet the Fathers, meet the merit of free or ordered acts, in highest heaven.
Leave sin and evil, seek anew thy dwelling, and bright with glory wear another body.
10.14.8

अपेतapeta वीतvīta विvi चca सर्पतातो.अस्माsarpatāto.asmā एतंetaṃ पितरोpitaro लोकमक्रनlokamakran |

अहोभिरद्भिरक्तुभिर्व्यक्तंahobhiradbhiraktubhirvyaktaṃ यमोyamo ददात्यवसानमस्मैdadātyavasānamasmai ||

Go hence, depart ye, fly in all directions: this place for him the Fathers have provided.
Yama bestows on him a place to rest in adorned with days and beams of light and waters.
10.14.9

अतिati दरवdrava सारमेयौsārameyau शवानौśvānau चतुरक्षौcaturakṣau शबलौśabalau साधुनापथाsādhunāpathā |

अथाathā पितॄनpitṝn सुविदत्रानुपेहिsuvidatrānupehi यमेनyamena येye सधमादम्मदन्तिsadhamādammadanti ||

Run and outspeed the two dogs, Saramā's offspring, brindled, four-eyed, upon thy happy pathway.
Draw nigh then to the gracious-minded Fathers where they rejoice in company with Yama.
10.14.10

यौyau तेte शवानौśvānau यमyama रक्षितारौrakṣitārau चतुरक्षौcaturakṣau पथिरक्षीन्र्चक्षसौpathirakṣīnṛcakṣasau |

ताभ्यामेनंtābhyāmenaṃ परिpari देहिdehi राजनrājan सवस्तिsvasti चास्मानमीवंcāsmāanamīvaṃ चca धेहिdhehi ||

And those two dogs of thine, Yama, the watchers, four-eyed, who look on men and guard the pathway,—
Entrust this man, O King, to their protection, and with prosperity and health endow him.
10.14.11

उरूणसावसुत्र्पाurūṇasāvasutṛpā उदुम्बलौudumbalau यमस्यyamasya दूतौdūtau चरतोcarato जनाननुjanānanu |

तावस्मभ्यंtāvasmabhyaṃ दर्शयेdṛśaye सूर्यायsūryāya पुनर्दातामसुमद्येहpunardātāmasumadyeha भद्रमbhadram ||

Dark-hued, insatiate, with distended nostrils, Yama's two envoys roam among the People;
May they restore to us a fair existence here and to-day, that we may see the sunlight.
10.14.12

यमायyamāya सोमंsomaṃ सुनुतsunuta यमयyamaya जुहुताjuhutā हविःhaviḥ |

यमंyamaṃ हha यज्ञोगछत्यग्निदूतोyajñoghachatyaghnidūto अरंक्र्तःaraṃkṛtaḥ ||

To Yama pour the Soma, bring to Yama consecrated gifts:
To Yama sacrifice prepared and heralded by Agni goes.
10.14.13

यमायyamāya घर्तवदghṛtavad धविर्जुहोतdhavirjuhota परpra चca तिष्ठतtiṣṭhata |

सsa नोदेवेष्वाnodeveṣvā यमदyamad दीर्घमायुःdīrghamāyuḥ परpra जीवसेjīvase ||

Offer to Yama holy gifts enriched with butter, and draw near:
So may he grant that we may live long days of life among the Gods.
10.14.14

यमायyamāya मधुमत्तमंmadhumattamaṃ राज्ञेrājñe हव्यंhavyaṃ जुहोतनjuhotana |

इदंidaṃ नमर्षिभ्यःnamaṛṣibhyaḥ पूर्वजेभ्यःpūrvajebhyaḥ पूर्वेभ्यःpūrvebhyaḥ पथिक्र्द्भ्यःpathikṛdbhyaḥ ||

Offer to Yama, to the King, oblation very rich in meath:
Bow down before the Ṛṣis of the ancient times, who made this path in days of old.
10.14.15

तरिकद्रुकेभिःtrikadrukebhiḥ पततिpatati षळṣaḷ उर्वीरेकमिदurvīrekamid बर्हतbṛhat |

तरिष्टुब्गायत्रीtriṣṭubghāyatrī छन्दांसिchandāṃsi सर्वाsarvā ताtā यमyama आहिताāhitā ||

Into the six Expanses flies the Great One in Trkadrukas.
The Gāyatrī, the Tṛṣṭup, all metres in Yama are contained.
10.14.16