HYMN CXLI. VIŚVEDEVAS.


अग्नेaghne अछाachā वदेहvadeha नःnaḥ परत्यंpratyaṃ नःnaḥ सुमनाsumanā भवbhava |

परpra नोयछnoyacha विशसviśas पतेpate धनदाdhanadā असिasi नस्त्वमnastvam ||

TURN hither, Agni, speak to us: come to us with a gracious mind.
Enrich us, Master of the house: thou art the Giver of our wealth.
10.141.1

परpra नोno यछत्वर्यमाyachatvaryamā परpra भगःbhaghaḥ परpra बर्हस्पतिःbṛhaspatiḥ |

परदेवाःpradevāḥ परोतprota सून्र्ताsūnṛtā रायोrāyo देवीdevī ददातुdadātu नःnaḥ ||

Let Aryarnan vouchsafe us wealth, and Bhaga, and Bṛhaspati.
Let the Gods give their gifts, and let Sūnṛtā, Goddess, grant us wealth.
10.141.2

सोमंsomaṃ राजानमवसे.अग्निंrājānamavase.aghniṃ गीर्भिर्हवामहेghīrbhirhavāmahe |

आदित्यान्विष्णुंādityānviṣṇuṃ सूर्यंsūryaṃ बरह्माणंbrahmāṇaṃ चca बर्हस्पतिमbṛhaspatim ||

We call King Soma to our aid, and Agni with our songs and hymns,
Ādityas, Viṣṇu, Sūrya, and the Brahman Priest Bṛhaspati.
10.141.3

इन्द्रवायूindravāyū बर्हस्पतिंbṛhaspatiṃ सुहवेहsuhaveha हवामहेhavāmahe |

यथाyathā नःnaḥ सर्वैज्जनःsarvaijjanaḥ संगत्यांsaṃghatyāṃ सुमनाsumanā असतasat ||

Indra, Vāyu, Bṛhaspati, Gods swift to listen, we invoke,
That in the synod all the folk may be benevolent to us.
10.141.4

अर्यमणंaryamaṇaṃ बर्हस्पतिमिन्द्रंbṛhaspatimindraṃ दानायdānāya चोदयcodaya |

वातंविष्णुंvātaṃviṣṇuṃ सरस्वतींsarasvatīṃ सवितारंsavitāraṃ चca वाजिनमvājinam ||

Urge Aryaman to send us gifts, and Indra, and Bṛhaspati,
Vāta, Viṣṇu, Sarasvatī and the Strong Courser Savitar.
10.141.5

तवंtvaṃ नोno अग्नेaghne अग्निभिर्ब्रह्मaghnibhirbrahma यज्ञंyajñaṃ चca वर्धयvardhaya |

तवंtvaṃ नोदेवतातयेnodevatātaye रायोrāyo दानायdānāya चोदयcodaya ||

Do thou, O Agni, with thy fires strengthen our prayer and sacrifice:
Urge givers to bestow their wealth to aid our service of the Gods.
10.141.6