HYMN CLXIII


अक्षीभ्यांakṣībhyāṃ तेte नासिकाभ्यांnāsikābhyāṃ कर्णाभ्यांkarṇābhyāṃ छुबुकादधिchubukādadhi |

यक्ष्मंyakṣmaṃ शीर्षण्यंśīrṣaṇyaṃ मस्तिष्काज्जिह्वायाmastiṣkājjihvāyā विvi वर्हामिvṛhāmi तेte ||

FROM both thy nostrils, from thine eyes, from both thine ears and from thy chin,
Forth from thy head and brain and tongue I drive thy malady away.
10.163.1

गरीवाभ्यस्तghrīvābhyasta उष्णिहाभ्यःuṣṇihābhyaḥ कीकसाभ्योkīkasābhyo अनूक्यातanūkyāt |

यक्ष्मंyakṣmaṃ दोषण्यमंसाभ्यांdoṣaṇyamaṃsābhyāṃ बाहुभ्यांbāhubhyāṃ विvi वर्हामिvṛhāmi तेte ||

From the neck-tendons and the neck, from the breast-bones and from the spine,
From shoulders, upper, lower arms, I drive thy malady away.
10.163.2

आन्त्रेभ्यस्तेāntrebhyaste गुदाभ्योghudābhyo वनिष्ठोर्ह्र्दयादधिvaniṣṭhorhṛdayādadhi |

यक्ष्मम्मतस्नाभ्यांyakṣmammatasnābhyāṃ यक्नःyaknaḥ पलाशिभ्योplāśibhyo विvi वर्हामिvṛhāmi तेte ||

From viscera and all within, forth from the rectum, from the heart,
From kidneys, liver, and from spleen, I drive thy malady away.
10.163.3

ऊरुभ्यांūrubhyāṃ तेte अष्ठीवद्भ्यांaṣṭhīvadbhyāṃ पार्ष्णिभ्यांpārṣṇibhyāṃ परपदाभ्यामprapadābhyām |

यक्ष्मंyakṣmaṃ शरोणिभ्यांśroṇibhyāṃ भासदादbhāsadād भंससोbhaṃsaso विvi वर्हामिvṛhāmi तेte ||

From thighs, from knee-caps, and from heels, and from the forepart of the feet,
From hips from stomach, and from groin I drive thy malady away.
10.163.4

मेहनादmehanād वनंकरणालvanaṃkaraṇāl लोमभ्यस्तेlomabhyaste नखेभ्यःnakhebhyaḥ |

यक्ष्मंसर्वस्मादात्मनस्तमिदंyakṣmaṃsarvasmādātmanastamidaṃ विvi वर्हामिvṛhāmi तेte ||

From what is voided from within, and from thy hair, and from they nails,
From all thyself from top to toe, I drive thy malady away.
10.163.5

अङगाद-अङगालaṅghād-aṅghāl लोम्नो-लोम्नोlomno-lomno जातंjātaṃ पर्वणि-पर्वणिparvaṇi-parvaṇi |

यक्ष्मंसर्वस्मादात्मनस्तमिदंyakṣmaṃsarvasmādātmanastamidaṃ विvi वर्हामिvṛhāmi तेte ||

From every member, every hair, disease that comes in every joint,
From all thyself, from top to toe, I drive thy malady away.
10.163.6