HYMN CLXXIII. THE KING.


आā तवाहार्षमन्तरेधिtvāhārṣamantaredhi धरुवस्तिष्ठाविचाचलिःdhruvastiṣṭhāvicācaliḥ |

विशस्त्वाviśastvā सर्वाsarvā वाञ्छन्तुvāñchantu माmā तवदtvad राष्ट्रमधिrāṣṭramadhi भरशतbhraśat ||

BE with us; I have chosen thee: stand stedfast and immovable.
Let all the people wish for thee let not thy kingship fall away.
10.173.1

इहैवैधिihaivaidhi मापmāpa चयोष्ठाःcyoṣṭhāḥ पर्वतparvata इवाविचाचलिःivāvicācaliḥ |

इन्द्रैवेहindraiveha धरुवस्तिष्ठेहdhruvastiṣṭheha राष्ट्रमुrāṣṭramu धारयdhāraya ||

Be even here; fall not away be like a mountain unremoved.
Stand stedfast here like Indra's self, and hold the kingship in the grasp.
10.173.2

इममिन्द्रोimamindro अदीधरदadīdharad धरुवंdhruvaṃ धरुवेणdhruveṇa हविषाhaviṣā |

तस्मैtasmai सोमोधिsomoadhi बरवतbravat तस्माtasmā उu बरह्मणसbrahmaṇas पतिःpatiḥ ||

This man hath Indra stablished, made secure by strong oblation's power.
May Soma speak a benison, and Brahmaṇaspati, on him.
10.173.3

धरुवाdhruvā दयौर्ध्रुवाdyaurdhruvā पर्थिवीpṛthivī धरुवासःdhruvāsaḥ पर्वताparvatā इमेime |

धरुवंdhruvaṃ विश्वमिदंviśvamidaṃ जगदjaghad धरुवोdhruvo राजाrājā विशामयमviśāmayam ||

Firm is the sky and firm the earth, and stedfast also are these hills.
Stedfast is all this living world, and stedfast is this King of men.
10.173.4

धरुवंdhruvaṃ तेte राजाrājā वरुणोvaruṇo धरुवंdhruvaṃ देवोdevo बर्हस्पतिःbṛhaspatiḥ |

धरुवंdhruvaṃ तta इन्द्रश्चाग्निश्चindraścāghniśca राष्ट्रंrāṣṭraṃ धारयतांdhārayatāṃ धरुवमdhruvam ||

Stedfast, may Varuṇa the King, stedfast, the God Bṛhaspati,
Stedfast, may Indra, stedfast too, may Agni keep thy stedfast reign.
10.173.5

धरुवंdhruvaṃ धरुवेणdhruveṇa हविषाभिhaviṣābhi सोमंsomaṃ मर्शामसिmṛśāmasi |

अथोatho तैन्द्रःtaindraḥ केवलीर्विशोkevalīrviśo बलिह्र्तसbalihṛtas करतkarat ||

On constant Soma let us think with constant sacrificial gift
And then may Indra make the clans bring tribute unto thee alone.
10.173.6