HYMN CLXXXI. VIŚVEDEVAS.


परथश्चprathaśca यस्यyasya सप्रथश्चsaprathaśca नमानुष्टुभस्यnamānuṣṭubhasya हविषोहविर्यतhaviṣohaviryat |

धातुर्द्युतानातdhāturdyutānāt सवितुश्चsavituśca विष्णोviṣṇo रथन्तरमाrathantaramā जभाराjabhārā वसिष्ठःvasiṣṭhaḥ ||

VASIṢṬHA mastered the Rathantara, took it from radiant Dhātar, Savitar, and Viṣṇu,
Oblation, portion of fourfold oblation, known by the names of Saprathas and Prathas.
10.181.1

अविन्दनavindan तेte अतिहितंatihitaṃ यदासीदyadāsīd यज्ञस्यyajñasya धामdhāma परमंगुहाparamaṃghuhā यतyat |

धातुर्द्युतानातdhāturdyutānāt सवितुश्चsavituśca विष्णोर्भरद्वाजोviṣṇorbharadvājo बर्हदाbṛhadā चक्रेcakre अग्नेःaghneḥ ||

These sages found what lay remote and hidden, the sacrifice's loftiest secret essence.
From radiant Dhātar, Savitar, and Viṣṇu, from Agni, Bharadvāja brought the Brhat.
10.181.2

ते.अविन्दनte.avindan मनसाmanasā दीध्यानाdīdhyānā यजुyaju षकन्नंṣkannaṃ परथमन्देवयानमprathamandevayānam |

धातुर्द्युतानातdhāturdyutānāt सवितुश्चsavituśca विष्णोरासूर्यादभरनviṣṇorāsūryādabharan घर्ममेतेgharmamete ||

They found with mental eyes the earliest Yajus, a pathway to the Gods, that had descended.
From radiant Dhātar, Savitar, and Viṣṇu, from Sūrya did these sages bring the Gharma.
10.181.3