HYMN CLXXXII. BṚHASPATI.


बर्हस्पतिर्नयतुbṛhaspatirnayatu दुर्गहाdurghahā तिरःtiraḥ पुनर्नेषदघशंसायमन्मpunarneṣadaghaśaṃsāyamanma |

कषिपदशस्तिमपkṣipadaśastimapa दुर्मतिंdurmatiṃ हन्नथाhannathā करद्यजमानायkaradyajamānāya शंśaṃ योःyoḥ ||

BṚHASPATI lead us safely over troubles and turn his evil thought against the sinner;
Repel the curse, and drive away ill-feeling, and give the sacrificer peace and comfort!
10.182.1

नराशंसोnarāśaṃso नो.अवतुno.avatu परयाजेprayāje शंśaṃ नोno अस्त्वनुयाजोastvanuyājo हवेषुhaveṣu |

कषिपदशस्तिमपkṣipadaśastimapa दुर्मतिंdurmatiṃ हन्नथाhannathā करदkarad यजमानायशंyajamānāyaśaṃ योःyoḥ ||

May Narāśaṁsa aid us at Prayāja: blest be our Anuyāja at invokings.
May he repel the curse, and chase ill-feeling, and give the sacrificer peace and comfort.
10.182.2

तपुर्मूर्धाtapurmūrdhā तपतुtapatu रक्षसोrakṣaso येye बरह्मद्विषःbrahmadviṣaḥ शरवेहन्तवाśaravehantavā उu |

कषिपदशस्तिमपkṣipadaśastimapa दुर्मतिंdurmatiṃ हन्नथाhannathā करद्यजमानायkaradyajamānāya शंśaṃ योःyoḥ ||

May he whose head is flaming burn the demons, haters of prayer, so that the arrow slay them.
May he repel the curse and chase ill-feeling, and give the sacrificer peace and comfort.
10.182.3