HYMN LXV. VIŚVEDEVAS.


अग्निरिन्द्रोaghnirindro वरुणोvaruṇo मित्रोmitro अर्यमाaryamā वायुःvāyuḥ पूषाpūṣā सरस्वतीसजोषसःsarasvatīsajoṣasaḥ |

आदित्याādityā विष्णुर्मरुतःviṣṇurmarutaḥ सवर्ब्र्हतsvarbṛhat सोमोsomo रुद्रोदितिर्ब्रह्मणसrudroaditirbrahmaṇas पतिःpatiḥ ||

MAY Agni, Indra, Mitra, Varuṇa consent, Aryaman, Vāyu, Pūṣan, and Sarasvatī,
Ādityas, Maruts, Viṣṇu, Soma, lofty Sky, Rudra and Aditi, and Brahmaṇaspati.
10.65.1

इन्द्राग्नीindrāghnī वर्त्रहत्येषुvṛtrahatyeṣu सत्पतीsatpatī मिथोmitho हिन्वानाhinvānā तन्वासमोकसाtanvāsamokasā |

अन्तरिक्षंantarikṣaṃ मह्याmahyā पप्रुरोजसाpaprurojasā सोमोsomo घर्तश्रीर्महिमानमीरयनghṛtaśrīrmahimānamīrayan ||

Indra and Agni, Hero-lords when Vṛtra fell, dwelling together, speeding emulously on,
And Soma blent with oil, putting his greatness forth, have with their power filled full the mighty firmament.
10.65.2

तेषांteṣāṃ हिhi मह्नाmahnā महतामनर्वणांmahatāmanarvaṇāṃ सतोमानियर्म्य्र्तज्ञाstomāniyarmyṛtajñā रताव्र्धामṛtāvṛdhām |

येye अप्सवमर्णवंapsavamarṇavaṃ चित्रराधसस्तेनोcitrarādhasasteno रासन्तांrāsantāṃ महयेmahaye सुमित्र्याःsumitryāḥ ||

Skilled in the Law I lift the hymn of praise to these, Law-strengtheners, unassailed, and great in majesty.
These in their wondrous bounty send the watery sea: may they as kindly Friends send gifts to make us great.
10.65.3

सवर्णरमन्तरिक्षाणिsvarṇaramantarikṣāṇi रोचनाrocanā दयावाभूमीdyāvābhūmī पर्थिवींस्कम्भुरोजसाpṛthivīṃskambhurojasā |

पर्क्षाpṛkṣā इवiva महयन्तःmahayantaḥ सुरातयोsurātayo देवास्तवन्तेdevāstavante मनुषायmanuṣāya सूरयःsūrayaḥ ||

They with their might have stayed Heaven, Earth, and Prthivi, the Lord of Light, the firmament, -the lustrous spheres.
Even as fleet-foot steeds who make their masters glad, the princely Gods are praised, most bountiful to man.
10.65.4

मित्रायmitrāya शिक्षśikṣa वरुणायvaruṇāya दाशुषेdāśuṣe याyā सम्राजाsamrājā मनसाmanasā नप्रयुछतःnaprayuchataḥ |

ययोर्धामyayordhāma धर्मणाdharmaṇā रोचतेrocate बर्हदbṛhad ययोरुभेरोदसीyayorubherodasī नाधसीnādhasī वर्तौvṛtau ||

Bring gifts to Mitra and to Varuṇa who, Lords of all, in spirit never fail the worshipper,
Whose statute shines on high through everlasting Law, whose places of sure refuge are the heavens and earth.
10.65.5

याyā गौर्वर्तनिंghaurvartaniṃ पर्येतिparyeti निष्क्र्तंniṣkṛtaṃ पयोpayo दुहानाduhānā वरतनीरवारतःvratanīravārataḥ |

साsā परब्रुवाणाprabruvāṇā वरुणायvaruṇāya दाशुषेdāśuṣe देवेभ्योदाशदdevebhyodāśad धविषाdhaviṣā विवस्वतेvivasvate ||

The cow who yielding milk goes her appointed way hither to us as leader of holy rites,
Speaking aloud to Varuṇa and the worshipper, shall with oblation serve Vivasvān and the Gods.
10.65.6

दिवक्षसोdivakṣaso अग्निजिह्वाaghnijihvā रताव्र्धṛtāvṛdha रतस्यṛtasya योनिंyoniṃ विम्र्शन्तvimṛśanta आसतेāsate |

दयांdyāṃ सकभित्व्यपskabhitvyapa आā चक्रुरोजसाcakrurojasā यज्ञंyajñaṃ जनित्वीतन्वीjanitvītanvī निni माम्र्जुःmāmṛjuḥ ||

The Gods whose tongue is Agni dwell in heaven, and sit, aiders of Law, reflecting, in the seat of Law.
They propped up heaven and then brought waters with their might, got sacrifice and in a body made it fair.
10.65.7

परिक्षिताparikṣitā पितराpitarā पूर्वजावरीpūrvajāvarī रतस्यṛtasya योनाyonā कषयतःसमोकसाkṣayataḥsamokasā |

दयावाप्र्थिवीdyāvāpṛthivī वरुणायvaruṇāya सव्रतेsavrate घर्तवतghṛtavat पयोमहिषायpayomahiṣāya पिन्वतःpinvataḥ ||

Born in the oldest time, the Parents dwelling round are sharers of one mansion in the home of Law.
Bound by their common vow Dyaus, Prthivi stream forth the moisture rich in oil to Varuṇa the Steer.
10.65.8

पर्जन्यावाताparjanyāvātā वर्षभाvṛṣabhā पुरीषिणेन्द्रवायूpurīṣiṇendravāyū वरुणोvaruṇo मित्रोर्यमाmitroaryamā |

देवानादित्यानदितिंdevānādityānaditiṃ हवामहेhavāmahe येye पार्थिवासोदिव्यासोpārthivāsodivyāso अप्सुapsu येye ||

Parjanya, Vāta, mighty, senders of the rain, Indra and Vāyu, Varuṇa, Mitra, Aryaman:
We call on Aditi, Ādityas, and the Gods, those who are on the earth, in waters, and in heaven.
10.65.9

तवष्टारंtvaṣṭāraṃ वायुंvāyuṃ रभवोṛbhavo यya ओहतेohate दैव्याdaivyā होताराhotārā उषसंस्वस्तयेuṣasaṃsvastaye |

बर्हस्पतिंbṛhaspatiṃ वर्त्रखादंvṛtrakhādaṃ सुमेधसमिन्द्रियंसोमंsumedhasamindriyaṃsomaṃ धनसाdhanasā उu ईमहेīmahe ||

Tvaṣṭar and Vāyu, those who count as Ṛbhus, both celestial Hotar-priests, and Dawn for happiness,
Winners of wealth, we call, and wise Bṛhaspati, destroyer of our foes, and Soma Indra's Friend.
10.65.10

बरह्मbrahma गामश्वंghāmaśvaṃ जनयन्तjanayanta ओषधीर्वनस्पतीनoṣadhīrvanaspatīn पर्थिवीम्पर्वतानपःpṛthivīmparvatānapaḥ |

सूर्यंsūryaṃ दिविdivi रोहयन्तःrohayantaḥ सुदानवsudānava आर्याव्रताāryāvratā विस्र्जन्तोvisṛjanto अधिadhi कषमिkṣami ||

They generated prayer, the cow, the horse, the plants, the forest trees, the earth, the waters, and the hills.
These very bounteous Gods made the Sun mount to heaven, and spread the righteous laws of Āryas o’er the land.
10.65.11

भुज्युमंहसःbhujyumaṃhasaḥ पिप्र्थोpipṛtho निरश्विनाniraśvinā शयावंśyāvaṃ पुत्रंवध्रिमत्याputraṃvadhrimatyā अजिन्वतमajinvatam |

कमद्युवंkamadyuvaṃ विमदायोहथुर्युवंविष्णाप्वंvimadāyohathuryuvaṃviṣṇāpvaṃ विश्वकायावviśvakāyāva सर्जथःsṛjathaḥ ||

O Aśvins, ye delivered Bhujyu from distress, ye animated Śyāva, Vadhrmati's son.
To Vimada ye brought his consort Kamadyu, and gave his lost Viṣṇāpū back to Viśvaka.
10.65.12

पावीरवीpāvīravī तन्यतुरेकपादजोtanyaturekapādajo दिवोdivo धर्ताdhartā सिन्धुरापःसमुद्रियःsindhurāpaḥsamudriyaḥ |

विश्वेviśve देवासःdevāsaḥ शर्णवनśṛṇavan वचांसिvacāṃsi मेme सरस्वतीसहsarasvatīsaha धीभिःdhībhiḥ पुरन्ध्याpurandhyā ||

Thunder, the lightning's daughter, Aja-Ekapād, heaven's bearer, Sindhu, and the waters of the sea:
Hear all the Gods my words, Sarasvatī give ear together with Purandhi and with Holy Thoughts.
10.65.13

विश्वेviśve देवाःdevāḥ सहsaha धीभिःdhībhiḥ पुरन्ध्याpurandhyā मनोर्यजत्राम्र्ताmanoryajatrāamṛtā रतज्ञाःṛtajñāḥ |

रातिषाचोrātiṣāco अभिषाचःabhiṣācaḥ सवर्विदःsvarvidaḥ सवर्गिरोsvarghiro बरह्मbrahma सूक्तंsūktaṃ जुषेरतjuṣerata ||

With Holy Thoughts and with Purandhi may all Gods, knowing the Law immortal, Manu's Holy Ones,
Boon-givers, favourers, finders of light, and Heaven, with gracious love accept my songs, my prayer, my hymn.
10.65.14

देवानdevān वसिष्ठोvasiṣṭho अम्र्तानamṛtān ववन्देvavande येye विश्वाviśvā भुवनाभिप्रतस्थुःbhuvanābhipratasthuḥ |

तेte नोno रासन्तामुरुगायमद्यrāsantāmurughāyamadya यूयंyūyaṃ पातस्वस्तिभिःpātasvastibhiḥ सदाsadā नःnaḥ ||

Immortal Gods have I, Vasiṣṭha, lauded, Gods set on high above all other beings.
May they this day grant us wide space and freedom: ye Gods, preserve us evermore with blessings.
10.65.15