HYMN LXXXII. MANYU.


यस्तेyaste मन्यो.अविधदmanyo.avidhad वज्रvajra सायकsāyaka सहsaha ओजःojaḥ पुष्यतिpuṣyati विश्वमानुषकviśvamānuṣak |

साह्यामsāhyāma दासमार्यंdāsamāryaṃ तवयाtvayā युजाyujā सहस्क्र्तेनसहसाsahaskṛtenasahasā सहस्वताsahasvatā ||

HE who hath reverenced thee, Manyu, destructive bolt, breeds for himself forthwith all conquering energy.
Ārya and Dāsa will we conquer with thine aid, with thee the Conqueror, with conquest conquest-sped.
10.83.1

मन्युरिन्द्रोmanyurindro मन्युरेवासmanyurevāsa देवोdevo मन्युर्होताmanyurhotā वरुणोजातवेदाःvaruṇojātavedāḥ |

मन्युंmanyuṃ विशviśa ईळतेīḷate मानुषीर्याःmānuṣīryāḥ पाहिpāhi नोमन्योnomanyo तपसाtapasā सजोषाःsajoṣāḥ ||

Manyu was Indra, yea, the God, was Manyu, Manyu was Hotar, Varuṇa, Jātavedas.
The tribes of human lineage worship Manyu. Accordant with thy fervour, Manyu, guard us.
10.83.2

अभीहिabhīhi मन्योmanyo तवसस्तवीयानtavasastavīyān तपसाtapasā युजाyujā विvi जहिjahi शत्रूनśatrūn |

अमित्रहाamitrahā वर्त्रहाvṛtrahā दस्युहाdasyuhā चca विश्वाviśvā वसून्याvasūnyā भरात्वंbharātvaṃ नःnaḥ ||

Come hither, Manyu, mightier tham the mighty; chase, with thy fervour for ally, our foemen.
Slayer of foes, of Vṛtra, and of Dasyu, bring thou to us all kinds of wealth and treasure.
10.83.3

तवंtvaṃ हिhi मन्योmanyo अभिभूत्योजाःabhibhūtyojāḥ सवयम्भूर्भामोभिमातिषाहःsvayambhūrbhāmoabhimātiṣāhaḥ |

विश्वचर्षणिःviśvacarṣaṇiḥ सहुरिःsahuriḥ सहावानस्मास्वोजःsahāvānasmāsvojaḥ पर्तनासुpṛtanāsu धेहिdhehi ||

For thou art, Manyu, of surpassing vigour, fierce, queller of the foe, and self-existent,
Shared by all men, victorious, subduer: vouchsafe to us superior strengith in battles.
10.83.4

अभागःabhāghaḥ सन्नपsannapa परेतोpareto अस्मिasmi तवtava करत्वाkratvā तविषस्यप्रचेतःtaviṣasyapracetaḥ |

तंtaṃ तवाtvā मन्योmanyo अक्रतुर्जिहीळाहंakraturjihīḷāhaṃ सवाsvā तनूर्बलदेयायtanūrbaladeyāya मेहिmehi ||

I have departed, still without a portion, wise God! according to thy will, the Mighty.
I, feeble man, was wroth thee, O Manyu I am myself; come thou to give me vigour.
10.83.5

अयंayaṃ तेte अस्म्युपasmyupa मेह्यर्वांmehyarvāṃ परतीचीनःpratīcīnaḥ सहुरेsahure विश्वधायःviśvadhāyaḥ |

मन्योmanyo वज्रिन्नभिvajrinnabhi मामाmāmā वव्र्त्स्वvavṛtsva हनावhanāva दस्यून्रुतबोध्यापेःdasyūnrutabodhyāpeḥ ||

Come hither. I am all thine own; advancing turn thou to me, Victorious, All-supporter!
Come to me, Manyu, Wielder of the Thunder: bethink thee of thy friend, and slay the Dasyus.
10.83.6

अभिabhi परेहिprehi दक्षिणतोdakṣiṇato भवाbhavā मे.अधाme.adhā वर्त्राणिvṛtrāṇi जङघनावभूरिjaṅghanāvabhūri |

जुहोमिjuhomi तेte धरुणंdharuṇaṃ मध्वोmadhvo अग्रमुभाaghramubhā उपांशुप्रथमाupāṃśuprathamā पिबावpibāva ||

Approach, and on my right hand hold thy station: so shall we slay a multitude of foemen.
The best of meath I offer to support thee: may we be first to drink thereof in quiet.
10.83.7