HYMN XXXIX DADHIKRĀS.


आशुंāśuṃ दधिक्रांdadhikrāṃ तमtam उu नुnu षटवामṣṭavāma दिवसdivas पर्थिव्याpṛthivyā उतuta चर्किरामcarkirāma |

उछन्तीरuchantīr मामmām उषसःuṣasaḥ सूदयन्त्वsūdayantv अतिati विश्वानिviśvāni दुरितानिduritāni पर्षनparṣan ||

Now give we praise to Dadhikrās the rapid, and mention in our laud the Earth and Heaven.
May the Dawns flushing move me to exertion, and bear me safely over every trouble.
4.39.1

महशmahaś चर्कर्म्यcarkarmy अर्वतःarvataḥ करतुप्राkratuprā दधिक्राव्णःdadhikrāvṇaḥ पुरुवारस्यpuruvārasya वर्ष्णःvṛṣṇaḥ |

यमyam पूरुभ्योpūrubhyo दीदिवांसंdīdivāṃsaṃ नाग्निंnāghniṃ ददथुरdadathur मित्रावरुणाmitrāvaruṇā ततुरिमtaturim ||

I praise the mighty Steed who fills my spirit, the Stallion Dadhikrāvan rich in bounties,
Whom, swift of foot and shining bright as Agni, ye, Varuṇa and Mitra, gave to Pūrus.
4.39.2

योyo अश्वस्यaśvasya दधिक्राव्णोdadhikrāvṇo अकारीतakārīt समिद्धेsamiddhe अग्नाaghnā उषसोuṣaso वयुष्टौvyuṣṭau |

अनागसंanāghasaṃ तमtam अदितिःaditiḥ कर्णोतुkṛṇotu सsa मित्रेणmitreṇa वरुणेनाvaruṇenā सजोषाःsajoṣāḥ ||

Him who hath honoured, when the flame is kindled at break of dawn, the Courser Dadhikrāvan,
Him, of one mind with Varuṇa and Mitra may Aditi make free from all transgression.
4.39.3

दधिक्राव्णdadhikrāvṇa इषiṣa ऊर्जोūrjo महोmaho यदyad अमन्महिamanmahi मरुतांmarutāṃ नामnāma भद्रमbhadram |

सवस्तयेsvastaye वरुणमvaruṇam मित्रमmitram अग्निंaghniṃ हवामहhavāmaha इन्द्रंindraṃ वज्रबाहुमvajrabāhum ||

When we remember mighty Dadhikrāvan our food and strength, then the blest name of Maruts,
Varuṇa, Mitra, we invoke for welfare, and Agni, and the thunder-wielding Indra.
4.39.4

इन्द्रमindram इवेदived उभयेubhaye विvi हवयन्तhvayanta उदीराणाudīrāṇā यज्ञमyajñam उपप्रयन्तःupaprayantaḥ |

दधिक्रामdadhikrām उu सूदनमsūdanam मर्त्यायmartyāya ददथुरdadathur मित्रावरुणाmitrāvaruṇā नोno अश्वमaśvam ||

Both sides invoke him as they call on Indra when they stir forth and turn to sacrificing.
To us have Varuṇa and Mitra granted the Courser Dadhikrās, a guide for mortals.
4.39.5

दधिक्राव्णोdadhikrāvṇo अकारिषंakāriṣaṃ जिष्णोरjiṣṇor अश्वस्यaśvasya वाजिनःvājinaḥ |

सुरभिsurabhi नोno मुखाmukhā करतkarat परpra णṇa आयूंषिāyūṃṣi तारिषतtāriṣat ||

So have I glorified with praise strong Dadhikrāvan, conquering Steed.
Sweet may he make our mouths; may he prolong the days we have to live.
4.39.6