HYMN XII. AGNI.


पराग्नयेprāghnaye बर्हतेbṛhate यज्ञियायyajñiyāya रतस्यṛtasya वर्ष्णेvṛṣṇe असुरायasurāya मन्मmanma |

घर्तंghṛtaṃ नna यज्ञyajña आस्यāsy सुपूतंsupūtaṃ गिरमghiram भरेbhare वर्षभायvṛṣabhāya परतीचीमpratīcīm ||

To Agni, lofty Asura, meet for worship, Steer of eternal Law, my prayer I offer;
I bring my song directed to the Mighty like pure oil for his mouth at sacrifices.
5.12.1

रतंṛtaṃ चिकित्वcikitva रतमṛtam इचic चिकिद्ध्यcikiddhy रतस्यṛtasya धाराdhārā अनुanu तर्न्धिtṛndhi पूर्वीःpūrvīḥ |

नाहंnāhaṃ यातुंyātuṃ सहसाsahasā नna दवयेनdvayena रतंṛtaṃ सपाम्यsapāmy अरुषस्यaruṣasya वर्ष्णःvṛṣṇaḥ ||

Mark the Law, thou who knowest, yea, observe it: send forth the full streams of eternal Order.
I use no sorcery with might or falsehood the sacred Law of the Red Steer I follow.
5.12.2

कयाkayā नोno अग्नaghna रतयन्नṛtayann रतेनṛtena भुवोbhuvo नवेदाnavedā उचथस्यucathasya नव्यःnavyaḥ |

वेदाvedā मेme देवdeva रतुपाṛtupā रतूनांṛtūnāṃ नाहमnāham पतिंpatiṃ सनितुरsanitur अस्यasya रायःrāyaḥ ||

How hast thou, follower of the Law eternal, become the knower of a new song, Agni?
The God, the Guardian of the seasons, knows me: the Lord of him who won this wealth I know not.
5.12.3

केke तेte अग्नेaghne रिपवेripave बन्धनासःbandhanāsaḥ केke पायवःpāyavaḥ सनिषन्तsaniṣanta दयुमन्तःdyumantaḥ |

केke धासिमdhāsim अग्नेaghne अन्र्तस्यanṛtasya पान्तिpānti कka आसतोāsato वचसःvacasaḥ सन्तिsanti गोपाःghopāḥ ||

Who, Agni, in alliance with thy foeman, what splendid helpers won for them their riches?
Agni, who guard the dwelling-place of falsehood? Who are protectors of the speech of liars?
5.12.4

सखायसsakhāyas तेte विषुणाviṣuṇā अग्नaghna एतेete शिवासःśivāsaḥ सन्तोsanto अशिवाaśivā अभूवनabhūvan |

अधूर्षतadhūrṣata सवयमsvayam एतेete वचोभिरvacobhir रजूयतेṛjūyate वर्जिनानिvṛjināni बरुवन्तःbruvantaḥ ||

Agni, those friends of thine have turned them from thee: gracious of old, they have become ungracious.
They have deceived themselves by their own speeches, uttering wicked words against the righteous.
5.12.5

यसyas तेte अग्नेaghne नमसाnamasā यज्ञमyajñam ईट्टīṭṭa रतंṛtaṃ सsa पात्यpāty अरुषस्यaruṣasya वर्ष्णःvṛṣṇaḥ |

तस्यtasya कषयःkṣayaḥ पर्थुरpṛthur आā साधुरsādhur एतुetu परसर्स्राणस्यprasarsrāṇasya नहुषस्यnahuṣasya शेषःśeṣaḥ ||

He who pays sacrifice to thee with homage, O Agni, keeps the Red Steer's Law eternal;
Wide is his dwelling. May the noble offspring of Nahuṣa who wandered forth come hither.
5.12.6