HYMN XLII. VIŚVEDEVAS.


परpra शंतमाśaṃtamā वरुणंvaruṇaṃ दीधितीdīdhitī गीरghīr मित्रमmitram भगमbhagham अदितिंaditiṃ नूनमnūnam अश्याःaśyāḥ |

पर्षद्योनिःpṛṣadyoniḥ पञ्चहोताpañcahotā शर्णोत्वśṛṇotv अतूर्तपन्थाatūrtapanthā असुरोasuro मयोभुःmayobhuḥ ||

Now may our sweetest song with deep devotion reach Varuṇa, Mitra, Aditi, and Bhaga.
May the Five Priests' Lord, dwelling in oblations, bliss-giving Asura, hear, whose paths are open.
5.42.1

परतिprati मेme सतोममstomam अदितिरaditir जग्र्भ्यातjaghṛbhyāt सूनुंsūnuṃ नna माताmātā हर्द्यंhṛdyaṃ सुशेवमsuśevam |

बरह्मbrahma परियंpriyaṃ देवहितंdevahitaṃ यदyad अस्त्यasty अहमaham मित्रेmitre वरुणेvaruṇe यनyan मयोभुmayobhu ||

May Aditi welcome, even as a mother her dear heart-gladdening son, my song that lauds her.
The prayer they love, bliss-giving, God-appointed, I offer unto Varuṇa and Mitra.
5.42.2

उदud ईरयīraya कवितमंkavitamaṃ कवीनामkavīnām उनत्तैनमunattainam अभिabhi मध्वाmadhvā घर्तेनghṛtena |

सsa नोno वसूनिvasūni परयताprayatā हितानिhitāni चन्द्राणिcandrāṇi देवःdevaḥ सविताsavitā सुवातिsuvāti ||

In spirit him, the Sagest of the Sages; with sacrificial oil and meath bedew him
So then let him, God Savitar, provide us excellent, ready, and resplendent treasures.
5.42.3

समsam इन्द्रindra णोṇo मनसाmanasā नेषिneṣi गोभिःghobhiḥ संsaṃ सूरिभिरsūribhir हरिवःharivaḥ संsaṃ सवस्तिsvasti |

समsam बरह्मणाbrahmaṇā देवहितंdevahitaṃ यदyad अस्तिasti संsaṃ देवानांdevānāṃ सुमत्याsumatyā यज्ञियानामyajñiyānām ||

With willing mind, Indra, vouchsafe us cattle, prosperity, Lord of Bays! and pious patrons;
And, with the sacred prayer by Gods appointed, give us the holy Deities' lovingkindness.
5.42.4

देवोdevo भगःbhaghaḥ सविताsavitā रायोrāyo अंशaṃśa इन्द्रोindro वर्त्रस्यvṛtrasya संजितोsaṃjito धनानामdhanānām |

रभुक्षाṛbhukṣā वाजvāja उतuta वाvā पुरंधिरpuraṃdhir अवन्तुavantu नोno अम्र्ताससamṛtāsas तुरासःturāsaḥ ||

God Bhaga, Savitar who deals forth riches, Indra, and they who conquer Vṛtra's treasures,
And Vāja and Ṛbhukṣan and Purandhi, the Mighty and Immortal Ones, protect us!
5.42.5

मरुत्वतोmarutvato अप्रतीतस्यapratītasya जिष्णोरjiṣṇor अजूर्यतःajūryataḥ परpra बरवामाbravāmā कर्तानिkṛtāni |

नna तेte पूर्वेpūrve मघवनmaghavan नापरासोnāparāso नna वीर्यंvīryaṃ नूतनःnūtanaḥ कशkaś चनापcanāpa ||

Let us declare his deeds, the undecaying unrivalled Victor whom the Maruts follow.
None of old times, O Maghavan, nor later, none of these days hath reached thy hero prowess.
5.42.6

उपupa सतुहिstuhi परथमंprathamaṃ रत्नधेयमratnadheyam बर्हस्पतिंbṛhaspatiṃ सनितारंsanitāraṃ धनानामdhanānām |

यःyaḥ शंसतेśaṃsate सतुवतेstuvate शम्भविष्ठःśambhaviṣṭhaḥ पुरूवसुरpurūvasur आगमजāghamaj जोहुवानमjohuvānam ||

Praise him the Chief who gives the boon of riches, Bṛhaspati distributor of treasures,
Who, blessing most the man who sings and praises, comes with abundant wealth to his invoker.
5.42.7

तवोतिभिःtavotibhiḥ सचमानाsacamānā अरिष्टाariṣṭā बर्हस्पतेbṛhaspate मघवानःmaghavānaḥ सुवीराःsuvīrāḥ |

येye अश्वदाaśvadā उतuta वाvā सन्तिsanti गोदाghodā येye वस्त्रदाःvastradāḥ सुभगासsubhaghās तेषुteṣu रायःrāyaḥ ||

Tended, Bṛhaspati, with thy protections, the princes are unharmed and girt by heroes.
Wealth that brings bliss is found among the givers of horses and of cattle and of raiment.
5.42.8

विसर्माणंvisarmāṇaṃ कर्णुहिkṛṇuhi वित्तमvittam एषांeṣāṃ येye भुञ्जतेbhuñjate अप्र्णन्तोapṛṇanto नna उक्थैःukthaiḥ |

अपव्रतानapavratān परसवेprasave वाव्र्धानानvāvṛdhānān बरह्मद्विषःbrahmadviṣaḥ सूर्यादsūryād यावयस्वyāvayasva ||

Make their wealth flee who, through our hymns enjoying their riches, yield us not an ample guerdon.
Far from the sun keep those who hate devotion, the godless, prospering in their vocation.
5.42.9

यya ओहतेohate रक्षसोrakṣaso देववीतावdevavītāv अचक्रेभिसacakrebhis तमtam मरुतोmaruto निni यातyāta |

योyo वःvaḥ शमींśamīṃ शशमानस्यśaśamānasya निन्दातnindāt तुछ्यानtuchyān कामानkāmān करतेkarate सिष्विदानःsiṣvidānaḥ ||

With wheelless chariots drive down him, O Maruts, who at the feasts of Gods regards the demons.
May he, though bathed in sweat, form empty wishes, who blames his sacred rite who toils to serve you.
5.42.10

तमtam उu षटुहिṣṭuhi यःyaḥ सविषुःsviṣuḥ सुधन्वाsudhanvā योyo विश्वस्यviśvasya कषयतिkṣayati भेषजस्यbheṣajasya |

यक्ष्वाyakṣvā महेmahe सौमनसायsaumanasāya रुद्रंrudraṃ नमोभिरnamobhir देवमdevam असुरंasuraṃ दुवस्यduvasya ||

Praise him whose bow is strong and sure his arrow, him who is Lord of every balm that bealeth.
Worship thou Rudra for his great good favour: adore the Asura, God, with salutations.
5.42.11

दमूनसोdamūnaso अपसोapaso येye सुहस्ताsuhastā वर्ष्णःvṛṣṇaḥ पत्नीरpatnīr नद्योnadyo विभ्वतष्टाःvibhvataṣṭāḥ |

सरस्वतीsarasvatī बर्हद्दिवोतbṛhaddivota राकाrākā दशस्यन्तीरdaśasyantīr वरिवस्यन्तुvarivasyantu शुभ्राःśubhrāḥ ||

May the House-friends, the cunning-handed Artists, may the Steer's Wives, the streams carved out by Vibhvan,
And may the fair Ones honour and befriend us, Sarasvatī, Brhaddiva, and Rākā.
5.42.12

परpra सूsū महेmahe सुशरणायsuśaraṇāya मेधांmedhāṃ गिरमghiram भरेbhare नव्यसींnavyasīṃ जायमानामjāyamānām |

यya आहनाāhanā दुहितुरduhitur वक्षणासुvakṣaṇāsu रूपाrūpā मिनानोmināno अक्र्णोदakṛṇod इदंidaṃ नःnaḥ ||

My newest song, thought that now springs within me, I offer to the Great, the Sure Protector,
Who made for us this All, in fond love laying each varied form within his Daughter's bosom.
5.42.13

परpra सुष्टुतिsuṣṭuti सतनयन्तंstanayantaṃ रुवन्तमruvantam इळसiḷas पतिंpatiṃ जरितरjaritar नूनमnūnam अश्याःaśyāḥ |

योyo अब्दिमांabdimāṃ उदनिमांudanimāṃ इयर्तिiyarti परpra विद्युताvidyutā रोदसीrodasī उक्षमाणःukṣamāṇaḥ ||

Now, even now, may thy fair praise, O Singer, attain Idaspati who roars and thunders,
Who, rich in clouds and waters with his lightning speeds forth bedewing both the earth and heaven.
5.42.14

एषeṣa सतोमोstomo मारुतंmārutaṃ शर्धोśardho अछाachā रुद्रस्यrudrasya सूनूंरsūnūṃr युवन्यूंरyuvanyūṃr उदud अश्याःaśyāḥ |

कामोkāmo रायेrāye हवतेhavate माmā सवस्त्यsvasty उपupa सतुहिstuhi पर्षदश्वांpṛṣadaśvāṃ अयासःayāsaḥ ||

May this my laud attain the troop of Maruts, those who are youths in act, the Sons of Rudra.
The wish calls me to riches and well-being: praise the unwearied Ones whose steeds are dappled.
5.42.15

परैषpraiṣa सतोमःstomaḥ पर्थिवीमpṛthivīm अन्तरिक्षंantarikṣaṃ वनस्पतींरvanaspatīṃr ओषधीoṣadhī रायेrāye अश्याःaśyāḥ |

देवो-देवःdevo-devaḥ सुहवोsuhavo भूतुbhūtu मह्यमmahyam माmā नोno माताmātā पर्थिवीpṛthivī दुर्मतौdurmatau धातdhāt ||

May this my laud reach earth and air's mid-region, and forest trees and plants to win me riches.
May every Deity be swift to listen, and Mother Earth with no ill thought regard me.
5.42.16

उरौurau देवाdevā अनिबाधेanibādhe सयामsyāma |

समsam अश्विनोरaśvinor अवसाavasā नूतनेनnūtanena मयोभुवाmayobhuvā सुप्रणीतीsupraṇītī गमेमghamema |

आā नोno रयिंrayiṃ वहतमvahatam ओतota वीरानvīrān आā विश्वान्यviśvāny अम्र्ताamṛtā सौभगानिsaubhaghāni ||

Gods, may we dwell in free untroubled bliss.
5.42.17