HYMN XLVI. VIŚVEDEVAS.


हयोhayo नna विद्वांvidvāṃ अयुजिayuji सवयंsvayaṃ धुरिdhuri तांtāṃ वहामिvahāmi परतरणीमprataraṇīm अवस्युवमavasyuvam |

नास्याnāsyā वश्मिvaśmi विमुचंvimucaṃ नाव्र्तमnāvṛtam पुनरpunar विद्वानvidvān पथःpathaḥ पुरेतpuraeta रजुṛju नेषतिneṣati ||

WELL knowing I have bound me, horselike, to the pole: I carry that which bears as on and gives us help.
I seek for no release, no turning back therefrom. May he who knows the way, the Leader, guide me straight.
5.46.1

अग्नaghna इन्द्रindra वरुणvaruṇa मित्रmitra देवाःdevāḥ शर्धःśardhaḥ परpra यन्तyanta मारुतोतmārutota विष्णोviṣṇo |

उभाubhā नासत्याnāsatyā रुद्रोrudro अधadha गनाःghnāḥ पूषाpūṣā भगःbhaghaḥ सरस्वतीsarasvatī जुषन्तjuṣanta ||

O Agni, Indra, Varuṇa, and Mitra, give, O ye Gods, and Marut host, and Viṣṇu.
May both Nāsatyas, Rudra, heavenly Matrons, Pūṣan, Sarasvatī, Bhaga, accept us.
5.46.2

इन्द्राग्नीindrāghnī मित्रावरुणादितिंmitrāvaruṇāditiṃ सवःsvaḥ पर्थिवींpṛthivīṃ दयामdyām मरुतःmarutaḥ पर्वतांparvatāṃ अपःapaḥ |

हुवेhuve विष्णुमviṣṇum पूषणमpūṣaṇam बरह्मणसbrahmaṇas पतिमpatim भगंbhaghaṃ नुnu शंसंśaṃsaṃ सवितारमsavitāram ऊतयेūtaye ||

Indra and Agni, Mitra, Varuṇa, Aditi, the Waters, Mountains, Maruts, Sky, and Earth and Heaven,
Viṣṇu I call, Pūṣan, and Brahmaṇaspati, and Bhaga, Samsa, Savitar that they may help.
5.46.3

उतuta नोno विष्णुरviṣṇur उतuta वातोvāto अस्रिधोasridho दरविणोदाdraviṇodā उतuta सोमोsomo मयसmayas करतkarat |

उतuta रभवṛbhava उतuta रायेrāye नोno अश्विनोतaśvinota तवष्टोतtvaṣṭota विभ्वानुvibhvānu मंसतेmaṃsate ||

May Viṣṇu also and Vāta who injures none, and Soma granter of possessions give us joy;
And may the Ṛbhus and the Aśvins, Tvaṣṭar and Vibhvan remember us so that we may have wealth.
5.46.4

उतuta तयनtyan नोno मारुतंmārutaṃ शर्धśardha आā गमदghamad दिविक्षयंdivikṣayaṃ यजतमyajatam बर्हिरbarhir आसदेāsade |

बर्हस्पतिःbṛhaspatiḥ शर्मśarma पूषोतpūṣota नोno यमदyamad वरूथ्यंvarūthyaṃ वरुणोvaruṇo मित्रोmitro अर्यमाaryamā ||

So may the band of Maruts dwelling in the sky, the holy, come to us to sit on sacred grass;
Bṛhaspati and Pūṣan grant us sure defence, Varuṇa, Mitra, Aryaman guard and shelter us.
5.46.5

उतuta तयेtye नःnaḥ पर्वतासःparvatāsaḥ सुशस्तयःsuśastayaḥ सुदीतयोsudītayo नद्यसnadyas तरामणेtrāmaṇe भुवनbhuvan |

भगोbhagho विभक्ताvibhaktā शवसावसाśavasāvasā गमदghamad उरुव्यचाuruvyacā अदितिःaditiḥ शरोतुśrotu मेme हवमhavam ||

And may the Mountains famed in noble eulogies, and the fair-gleaming Rivers keep us safe from harm.
May Bhaga the Dispenser come with power and grace, and far-pervading Aditi listen to my call.
5.46.6

देवानामdevānām पत्नीरpatnīr उशतीरuśatīr अवन्तुavantu नःnaḥ परावन्तुprāvantu नसnas तुजयेtujaye वाजसातयेvājasātaye |

याःyāḥ पार्थिवासोpārthivāso याyā अपामapām अपिapi वरतेvrate ताtā नोno देवीःdevīḥ सुहवाःsuhavāḥ शर्मśarma यछतyachata ||

May the Gods’ Spouses aid us of their own freewill, aid us to offspring and the winning of the spoil.
Grant us protection, O ye gracious Goddesses, ye who are on the earth or in the waters' realm.
5.46.7

उतuta गनाghnā वयन्तुvyantu देवपत्नीरdevapatnīr इन्द्राण्यindrāṇy अग्नाय्यaghnāyy अश्विनीaśvinī राटrāṭ |

आā रोदसीrodasī वरुणानीvaruṇānī शर्णोतुśṛṇotu वयन्तुvyantu देवीरdevīr यya रतुरṛtur जनीनामjanīnām ||

May the Dames, wives of Gods, enjoy our presents, Rat, Aśvini, Agnāyī, and Indrāṇī.
May Rodasī and Varuṇānī hear us, and Goddesses come at the Matrons' season.
5.46.8