HYMN XXVII. INDRA.


किमस्यkimasya मदेmade किंkiṃ वस्यvasya पीताविन्द्रःpītāvindraḥ किमस्यkimasya सख्येsakhye चकारcakāra |

रणाraṇā वाvā येye निषदिniṣadi किंkiṃ तेte अस्यasya पुरpura विविद्रेvividre किमुkimu नूतनासःnūtanāsaḥ ||

WHAT deed hath Indra done in the wild transport, in quaffing or in friendship with, the Soma?
What joys have men of ancient times or recent obtained within the chamber of libation?
6.27.1

सदस्यsadasya मदेmade सदsad वस्यvasya पितविन्द्रःpitavindraḥ सदस्यsadasya सख्येsakhye चकारcakāra |

रणाraṇā वाvā येye निषदिniṣadi सतsat तेte अस्यasya पुरpura विविद्रेvividre सदुsadu नूतनासःnūtanāsaḥ ||

In its wild joy Indra hath proved him faithful, faithful in quaffing, faithful in its friendship.
His truth is the delight that in this chamber the men of old and recent times have tasted.
6.27.2

नहिnahi नुnu तेte महिमनःmahimanaḥ समस्यsamasya नna मघवनmaghavan मघवत्त्वस्यmaghavattvasya विद्मvidma |

नna राधसो-राधसोrādhaso-rādhaso नूतनस्येन्द्रnūtanasyendra नकिर्दद्र्शnakirdadṛśa इन्द्रियंindriyaṃ तेte ||

All thy vast power, O Maghavan, we know not, know not the riches of thy full abundance.
No one hath seen that might of thine, productive of bounty every day renewed, O Indra.
6.27.3

एततetat तयतtyat तta इन्द्रियमचेतिindriyamaceti येनावधीर्वरशिखस्यyenāvadhīrvaraśikhasya शेषःśeṣaḥ |

वज्रस्यvajrasya यतyat तेte निहतस्यnihatasya शुष्मातśuṣmāt सवनाच्चिदिन्द्रsvanāccidindra परमोददारparamodadāra ||

This one great power of thine our eyes have witnessed, wherewith thou slewest Varasikha's children,
When by the force of thy descending thunder, at the mere solund, their boldest was demolished.
6.27.4

वधीदिन्द्रोvadhīdindro वरशिखस्यvaraśikhasya शेषो.अभ्यावर्तिनेśeṣo.abhyāvartine चायमानायcāyamānāya शिक्षनśikṣan |

वर्चीवतोvṛcīvato यदyad धरियूपीयायांdhariyūpīyāyāṃ हनhan पूर्वेpūrve अर्धेardhe भियसापरोbhiyasāparo दर्तdart ||

In aid of Abhyavartin Cayamana, Indra destroyed the seed of Varasikha.
At Hariyupiya he smote the vanguard of the Vrcivans, and the rear fled frighted.
6.27.5

तरिंशच्छतंtriṃśacchataṃ वर्मिणvarmiṇa इन्द्रindra साकंsākaṃ यव्यावत्यांyavyāvatyāṃ पुरुहूतpuruhūta शरवस्याśravasyā |

वर्चीवन्तःvṛcīvantaḥ शरवेśarave पत्यमानाःpatyamānāḥ पात्राpātrā भिन्दानन्यर्थान्यायनbhindānanyarthānyāyan ||

Three thousand, mailed, in quest of fame, together, on the Yavyavati, O much-sought Indra,
Vrcivan's sons, falling before the arrow, like bursting vessels went to their destruction.
6.27.6

यस्यyasya गावावरुषाghāvāvaruṣā सूयवस्यूsūyavasyū अन्तरूantarū षुṣu चरतोcarato रेरिहाणाrerihāṇā |

सsa सर्ञ्जयायsṛñjayāya तुर्वशंturvaśaṃ परादादparādād वर्चीवतोvṛcīvato दैववातायशिक्षनdaivavātāyaśikṣan ||

He, whose two red Steers, seeking goodly pasture, plying their tongues move on 'twixt earth and heaven,
Gave Turvaśa to Sṛñjaya, and, to aid him, gave the Vrcivans up to Daivavata.
6.27.7

दवयानग्नेdvayānaghne रथिनोrathino विंशतिंviṃśatiṃ गाghā वधूमतोvadhūmato मघवाmaghavā मह्यंmahyaṃ सम्राटsamrāṭ |

अभ्यावर्तीabhyāvartī चायमानोcāyamāno ददातिdadāti दूणाशेयंdūṇāśeyaṃ दक्षिणाdakṣiṇā पार्थवानामpārthavānām ||

Two wagon-teams, with damsels, twenty oxen, O Agni, Abhydvartin Cayamdna,
The liberal Sovran, giveth me. This guerdon of Prthu's seed is hard to win from others.
6.27.8