HYMN LXI. SARASVATĪ.


इयमददादiyamadadād रभसंrabhasaṃ रणच्युतंṛṇacyutaṃ दिवोदासंdivodāsaṃ वध्र्यश्वायvadhryaśvāya दाशुषेdāśuṣe |

याyā शश्वन्तमाचखादावसंśaśvantamācakhādāvasaṃ पणिंpaṇiṃ ताtā तेte दात्राणिdātrāṇi तविषाtaviṣā सरस्वतिsarasvati ||

To Vadhryasva when. be worshipped her with gifts she gave fierce Divodāsa, canceller of debts.
Consumer of the churlish niggard, one and all, thine, O Sarasvatī, are these effectual boons.
6.61.1

इयंiyaṃ शुष्मेभिर्बिसखाśuṣmebhirbisakhā इवारुजतivārujat सानुsānu गिरीणांghirīṇāṃ तविषेभिरूर्मिभिःtaviṣebhirūrmibhiḥ |

पारावतघ्नीमवसेpārāvataghnīmavase सुव्र्क्तिभिःsuvṛktibhiḥ सरस्वतीमाsarasvatīmā विवासेमvivāsema धीतिभिःdhītibhiḥ ||

She with her might, like one who digs for lotus-stems, hath burst with her strong waves the ridges of the hills.
Let us invite with songs and holy hymns for help Sarasvatī who slayeth the Paravatas.
6.61.2

सरस्वतिsarasvati देवनिदोdevanido निni बर्हयbarhaya परजांprajāṃ विश्वस्यviśvasya बर्सयस्यbṛsayasya मायिनःmāyinaḥ |

उतuta कषितिभ्यो.अवनीरविन्दोkṣitibhyo.avanīravindo विषमेभ्योviṣamebhyo अस्रवोasravo वाजिनीवतिvājinīvati ||

Thou castest down, Sarasvatī, those who scorned the Gods, the brood of every Bṛsaya skilled in magic arts.
Thou hast discovered rivers for the tribes of men, and, rich in wealth! made poison flow away from them.
6.61.3

परpra णोṇo देवीdevī सरस्वतीsarasvatī वाजेभिर्वाजिनीवतीvājebhirvājinīvatī |

धीनामवित्र्यवतुdhīnāmavitryavatu ||

May the divine Sarasvatī, rich in her wealth, protect us well,
Furthering all our thoughts with might
6.61.4

यस्त्वाyastvā देविdevi सरस्वत्युपब्रूतेsarasvatyupabrūte धनेdhane हितेhite |

इन्द्रंindraṃ नna वर्त्रतूर्येvṛtratūrye ||

Whoso, divine Sarasvatī, invokes thee where the prize is set,
Like Indra when he smites the foe.
6.61.5

तवंtvaṃ देविdevi सरस्वत्यवाsarasvatyavā वाजेषुvājeṣu वाजिनिvājini |

रदाradā पूषेवpūṣeva नःसनिमnaḥsanim ||

Aid us, divine Sarasvad, thou who art strong in wealth and power
Like Pūṣan, give us opulence.
6.61.6

उतuta सयाsyā नःnaḥ सरस्वतीsarasvatī घोराghorā हिरण्यवर्तनिःhiraṇyavartaniḥ |

वर्त्रघ्नीvṛtraghnī वष्टिvaṣṭi सुष्टुतिमsuṣṭutim ||

Yea, this divine Sarasvatī, terrible with her golden path,
Foe-slayer, claims our eulogy.
6.61.7

यस्याyasyā अनन्तोananto अह्रुतस्त्वेषश्चरिष्णुरर्णवःahrutastveṣaścariṣṇurarṇavaḥ |

अमश्चरतिamaścarati रोरुवतroruvat ||

Whose limitless unbroken flood, swift-moving with a rapid rush,
Comes onward with tempestuous roar.
6.61.8

साsā नोno विश्वाviśvā अतिati दविषःdviṣaḥ सवसॄरन्याsvasṝranyā रतावरीṛtāvarī |

अतन्नहेवatannaheva सूर्यःsūryaḥ ||

She hath spread us beyond all foes, beyond her Sisters, Holy One,
As Sūrya spreadeth out the days.
6.61.9

उतuta नःnaḥ परियाpriyā परियासुpriyāsu सप्तस्वसाsaptasvasā सुजुष्टाsujuṣṭā |

सरस्वतीsarasvatī सतोम्याstomyā भूतbhūt ||

Yea, she most dear amid dear stream, Seven-sistered, graciously inclined,
Sarasvatī hath earned our praise.
6.61.10

आपप्रुषीāpapruṣī पार्थिवान्युरुpārthivānyuru रजोrajo अन्तरिक्षमantarikṣam |

सरस्वतीsarasvatī निदसnidas पातुpātu ||

Guard us from hate Sarasvatī, she who hath filled the realms of earth,
And that wide tract, the firmament!
6.61.11

तरिषधस्थाtriṣadhasthā सप्तधातुःsaptadhātuḥ पञ्चpañca जाताjātā वर्धयन्तीvardhayantī |

वाजे-वाजेvāje-vāje हव्याhavyā भूतbhūt ||

Seven-sistered, sprung from threefold source, the Five Tribes' prosperer, she must be
Invoked in every deed of might.
6.61.12

परpra याyā महिम्नाmahimnā महिनासुmahināsu चेकितेcekite दयुम्नेभिरन्याdyumnebhiranyā अपसामपस्तमाapasāmapastamā |

रथratha इवiva बर्हतीbṛhatī विभ्वनेvibhvane कर्तोपस्तुत्याkṛtopastutyā चिकितुषाcikituṣā सरस्वतीsarasvatī ||

Marked out by majesty among the Mighty Ones, in glory swifter than the other rapid Streams,
Created vast for victory like a chariot, Sarasvatī must be extolled by every sage.
6.61.13

सरस्वत्यभिsarasvatyabhi नोno नेषिneṣi वस्योvasyo मापmāpa सफरीःspharīḥ पयसाpayasā माmā नna आधकādhak |

जुषस्वjuṣasva नःnaḥ सख्याsakhyā वेश्याveśyā चca माmā तवतtvat कषेत्राण्यरणानिkṣetrāṇyaraṇāni गन्मghanma ||

Guide us, Sarasvatī, to glorious treasure: refuse us not thy milk, nor spurn us from thee.
Gladly accept our friendship and obedience: let us not go from thee to distant countries.
6.61.14