HYMN XXXIII VASIṢṬHA.


शवित्यञ्चोśvityañco माmā दक्षिणतस्कपर्दाdakṣiṇataskapardā धियंजिन्वासोdhiyaṃjinvāso अभिabhi हिhi परमन्दुःpramanduḥ |

उत्तिष्ठनuttiṣṭhan वोचेvoce परिpari बर्हिषोbarhiṣo नॄनnṝn नna मेme दूरादवितवेdūrādavitave वसिष्ठाःvasiṣṭhāḥ ||

THESE who wear hair-knots on the right, the movers of holy thought, white-robed, have won me over.
I warned the men, when from the grass I raised me, Not from afar can my Vasisthas help you.
7.33.1

दूरादिन्द्रमनयन्नाdūrādindramanayannā सुतेनsutena तिरोtiro वैशन्तमतिvaiśantamati पान्तमुग्रमpāntamughram |

पाशद्युम्नस्यpāśadyumnasya वायतस्यvāyatasya सोमातsomāt सुतादिन्द्रो.अव्र्णीतावसिष्ठानsutādindro.avṛṇītāvasiṣṭhān ||

With
Soma
they brought Indra from a distance, Over Vaisanta, from the strong libation.
Indra preferred Vasisthas to the Soma pressed by the son of Vayata, Pasadyumna.
7.33.2

एवेनeven नुnu कंkaṃ सिन्धुमेभिस्ततारेवेनsindhumebhistatāreven नुnu कंkaṃ भेदमेभिर्जघानbhedamebhirjaghāna |

एवेनeven नुnu कंkaṃ दाशराज्ञेdāśarājñe सुदासंsudāsaṃ परावदिन्द्रोprāvadindro बरह्मणाbrahmaṇā वोvo वसिष्ठाःvasiṣṭhāḥ ||

So, verily, with these he crossed the river, in company with these he slaughtered Bheda.
So in the fight with the Ten Kings, Vasisthas! did Indra help Sudās through your devotions.
7.33.3

जुष्टीjuṣṭī नरोnaro बरह्मणाbrahmaṇā वःvaḥ पितॄणामक्षमव्ययंpitṝṇāmakṣamavyayaṃ नna किलाkilā रिषाथriṣātha |

यच्छक्वरीषुyacchakvarīṣu बर्हताbṛhatā रवेणेन्द्रेraveṇendre शुष्ममदधाताśuṣmamadadhātā वसिष्ठाःvasiṣṭhāḥ ||

I gladly, men I with prayer prayed by our fathers have fixed your axle: ye shall not be injured:
Since, when ye sang aloud the Sakvari verses, Vasisthas! ye invigorated Indra.
7.33.4

उदud दयामिवेतdyāmivet तर्ष्णजोtṛṣṇajo नाथितासो.अदीधयुर्दाशराज्ञेnāthitāso.adīdhayurdāśarājñe वर्तासःvṛtāsaḥ |

वसिष्ठस्यvasiṣṭhasya सतुवतstuvata इन्द्रोindro अश्रोदुरुंaśroduruṃ तर्त्सुभ्योtṛtsubhyo अक्र्णोदुakṛṇodu लोकमlokam ||

Like thirsty men they looked to heaven, in battle with the Ten Kings, surrounded and imploring.
Then Indra heard Vasiṣṭha as he praised him, and gave the Trtsus ample room and freedom.
7.33.5

दण्डाdaṇḍā इवेदived गोजनासghoajanāsa आसनāsan परिछिन्नाparichinnā भरताbharatā अर्भकासःarbhakāsaḥ |

अभवच्चabhavacca पुरेताpuraetā वसिष्ठvasiṣṭha आदितādit तर्त्सूनांtṛtsūnāṃ विशोviśo अप्रथन्तaprathanta ||

Like sticks and staves wherewith they drive the cattle, Stripped bare, the Bharatas were found defenceless:
Vasiṣṭha then became their chief and leader: then widely. were the Trtsus' clans extended.
7.33.6

तरयःtrayaḥ कर्ण्वन्तिkṛṇvanti भुवनेषुbhuvaneṣu रेतस्तिस्रःretastisraḥ परजाprajā आर्याāryā जयोतिरग्राःjyotiraghrāḥ |

तरयोtrayo घर्मासgharmāsa उषसंuṣasaṃ सचन्तेsacante सर्वानितsarvānit ताननुविदुर्वसिष्ठाःtānanuvidurvasiṣṭhāḥ ||

Three fertilize the worlds with genial moisture: three noble Creatures cast a light before them.
Three that give warmth to all attend the morning. All these have they discovered, these Vasisthas.
7.33.7

सूर्यस्येवsūryasyeva वक्षथोvakṣatho जयोतिरेषांjyotireṣāṃ समुद्रस्येवsamudrasyeva महिमाmahimā गभीरःghabhīraḥ |

वातस्येवvātasyeva परजवोprajavo नान्येनnānyena सतोमोstomo वसिष्ठाvasiṣṭhā अन्वेतवेanvetave वःvaḥ ||

Like the Sun's growing glory is their splendour, and like the sea's is their unflathomed greatness.
Their course is like the wind's. Your laud, Vasisthas, can never be attained by any other.
7.33.8

तta इनin निण्यंniṇyaṃ हर्दयस्यhṛdayasya परकेतैःpraketaiḥ सहस्रवल्शमभिsahasravalśamabhi संचरन्तिsaṃcaranti |

यमेनyamena ततंtataṃ परिधिंparidhiṃ वयन्तो.अप्सरसvayanto.apsarasa उपupa सेदुर्वसिष्ठाःsedurvasiṣṭhāḥ ||

They with perceptions of the heart in secret resort to that which spreads a thousand branches.
The Apsaras brought hither the Vasisthas wearing the vesture spun for them by Yama.
7.33.9

विद्युतोvidyuto जयोतिःjyotiḥ परिpari संजिहानंsaṃjihānaṃ मित्रावरुणाmitrāvaruṇā यदपश्यतांyadapaśyatāṃ तवाtvā |

ततtat तेte जन्मोतैकंjanmotaikaṃ वसिष्ठागस्त्योvasiṣṭhāghastyo यतyat तवाtvā विशाजभारviśaājabhāra ||

A form of lustre springing from the lightning wast thou, when Varuṇa and Mitra saw thee.
Tliy one and only birth was then, Vasiṣṭha, when from thy stock Agastya brought thee hither.
7.33.10

उतासिutāsi मैत्रावरुणोmaitrāvaruṇo वसिष्ठोर्वश्याvasiṣṭhorvaśyā बरह्मनbrahman मनसो.अधिmanaso.adhi जातःjātaḥ |

दरप्संdrapsaṃ सकन्नंskannaṃ बरह्मणाbrahmaṇā दैव्येनdaivyena विश्वेviśve देवाःdevāḥ पुष्करेpuṣkare तवाददन्तtvādadanta ||

Born of their love for Urvasi, Vasiṣṭha thou, priest, art son of Varuṇa and Mitra;
And as a fallen drop, in heavenly fervour, all the Gods laid thee on a lotus-blossorn.
7.33.11

सsa परकेतpraketa उभयस्यubhayasya परविद्वानpravidvān सहस्रदानsahasradāna उतuta वाvā सदानःsadānaḥ |

यमेनyamena ततंtataṃ परिधिंparidhiṃ वयिष्यन्नप्सरसःvayiṣyannapsarasaḥ परिpari जज्ञेjajñe वसिष्ठःvasiṣṭhaḥ ||

He thinker, knower both of earth and heaven, endowed with many a gift, bestowing thousands,
Destined to wear the vesture spun by Yama, sprang from the Apsaras to life, Vasiṣṭha.
7.33.12

सत्रेsatre हha जाताविषिताjātāviṣitā नमोभिःnamobhiḥ कुम्भेkumbhe रेतःretaḥ सिषिचतुःsiṣicatuḥ समानमsamānam |

ततोtato हha मानmāna उदियायudiyāya मध्यातmadhyāt ततोtato जातंjātaṃ रषिमाहुर्वसिष्ठमṛṣimāhurvasiṣṭham ||

Born at the sacrifice, urged by adorations, both with a common flow bedewed the pitcher.
Then from the midst thereof there rose up Māna, and thence they say was born the sage Vasiṣṭha.
7.33.13

उक्थभ्र्तंukthabhṛtaṃ सामभ्र्तंsāmabhṛtaṃ बिभर्तिbibharti गरावाणंghrāvāṇaṃ बिभ्रतbibhrat परpra वदात्यग्रेvadātyaghre |

उपैनमाध्वंupainamādhvaṃ सुमनस्यमानाsumanasyamānā आā वोvo गछातिghachāti परत्र्दोpratṛdo वसिष्ठःvasiṣṭhaḥ ||

He brings the bearer of the laud and Sāman: first shall he speak bringing the stone for pressing.
With grateful hearts in reverence approach him: to you, O Pratrdas, Vasiṣṭha cometh.
7.33.14