HYMN XXXV. VIŚVEDEVAS.


शंśaṃ नna इन्द्राग्नीindrāghnī भवतामवोभिःbhavatāmavobhiḥ शंśaṃ नna इन्द्रावरुणाindrāvaruṇā रातहव्याrātahavyā |

शमिन्द्रासोमाśamindrāsomā सुवितायsuvitāya शंśaṃ योःyoḥ शंśaṃ नna इन्द्रापूषणाindrāpūṣaṇā वाजसातौvājasātau ||

BEFRIEND us with their aids Indra and Agni, Indra and Varuṇa who receive oblations!
Indra and Soma give health, strength and comfort, Indra and Pūṣan be our help in battle.
7.35.1

शंśaṃ नोno भगःbhaghaḥ शमुśamu नःnaḥ शंसोśaṃso अस्तुastu शंśaṃ नःnaḥ पुरन्धिःशमुpurandhiḥśamu सन्तुsantu रायःrāyaḥ |

शंśaṃ नःnaḥ सत्यस्यsatyasya सुयमस्यsuyamasya शंसःशंśaṃsaḥśaṃ नोno अर्यमाaryamā पुरुजातोpurujāto अस्तुastu ||

Auspicious Friends to us be Bhaga, Sathsa, auspicious be Purandhi aid all Riches;
The blessing of the true and well-conducted, and Aryaman in many forms apparent.
7.35.2

शंśaṃ नोno धाताdhātā शमुśamu धर्ताdhartā नोno अस्तुastu शंśaṃ नna उरूचीurūcī भवतुस्वधाभिःbhavatusvadhābhiḥ |

शंśaṃ रोदसीrodasī बर्हतीbṛhatī शंśaṃ नोno अद्रिःadriḥ शंśaṃ नोदेवानांnodevānāṃ सुहवानिsuhavāni सन्तुsantu ||

Kind unto us he Maker and Sustainer, and the far-reaching Pair with God-like natures.
Auspicious unto us be Earth and Heaven, the Mountain, and the Gods’ fair invocations.
7.35.3

शंśaṃ नोno अग्निर्ज्योतिरनीकोaghnirjyotiranīko अस्तुastu शंśaṃ नोno मित्रावरुणावश्विनाmitrāvaruṇāvaśvinā शमśam |

शंśaṃ नःnaḥ सुक्र्तांsukṛtāṃ सुक्र्तानिsukṛtāni सन्तुsantu शंśaṃ नna इषिरोभिiṣiroabhi वातुvātu वातःvātaḥ ||

Favour us Agni with his face of splendour, and Varuva and Mitra and the Aśvins.
Favour us noble actions of the pious, impetuous vita blow on us with favour.
7.35.4

शंśaṃ नोno दयावाप्र्थिवीdyāvāpṛthivī पूर्वहूतौpūrvahūtau शमन्तरिक्षंśamantarikṣaṃ दर्शयेनोdṛśayeno अस्तुastu |

शंśaṃ नna ओषधीर्वनिनोoṣadhīrvanino भवन्तुbhavantu शंśaṃ नोno रजससrajasas पतिरस्तुpatirastu जिष्णुःjiṣṇuḥ ||

Early invoked, may Heaven and Earth be friendly, and Air's mid-region good for us to look on.
To us may Herbs and Forest-Trees be gracious, gracious the Lord Victorious of the region.
7.35.5

शंśaṃ नna इन्द्रोindro वसुभिर्देवोvasubhirdevo अस्तुastu शमादित्येभिर्वरुणःśamādityebhirvaruṇaḥ सुशंसःsuśaṃsaḥ |

शंśaṃ नोno रुद्रोrudro रुद्रेभिर्जलाषःrudrebhirjalāṣaḥ शंśaṃ नस्त्वष्टाnastvaṣṭā गनाभिरिहghnābhiriha शर्णोतुśṛṇotu ||

Be the God Indra with the Vasus friendly, and, with Ādityas, Varuṇa who blesseth.
Kind, with the Rudras, be the Healer Rudra, and, with the Dames, may Tvaṣṭar kindly listen.
7.35.6

शंśaṃ नःnaḥ सोमोsomo भवतुbhavatu बरह्मbrahma शंśaṃ नःnaḥ शंśaṃ नोno गरावाणःशमुghrāvāṇaḥśamu सन्तुsantu यज्ञाःyajñāḥ |

शंśaṃ नःnaḥ सवरूणांsvarūṇāṃ मितयोmitayo भवन्तुbhavantu शंśaṃ नःnaḥ परस्वःprasvaḥ शंśaṃ वस्तुvastu वेदिःvediḥ ||

Blest unto us be Soma, and devotions, blest be the Sacrifice, the Stones for pressing.
Blest be the fixing of the sacred Pillars, blest be the tender Grass and blest the Altar.
7.35.7

शंśaṃ नःnaḥ सूर्यsūrya उरुचक्षाurucakṣā उदेतुudetu शंśaṃ नश्चतस्रःnaścatasraḥ परदिशोpradiśo भवन्तुbhavantu |

शंśaṃ नःnaḥ पर्वताparvatā धरुवयोdhruvayo भवन्तुbhavantu शंśaṃ नःnaḥ सिन्धवःsindhavaḥ शमुśamu सन्त्वापःsantvāpaḥ ||

May the far-seeing Sun rise up to bless us: be the four Quarters of the sky auspicious.
Auspicious be the firmly-seated Mountains, auspicious be the Rivers and the Waters.
7.35.8

शंśaṃ नोno अदितिर्भवतुaditirbhavatu वरतेभिःvratebhiḥ शंśaṃ नोno भवन्तुbhavantu मरुतःmarutaḥ सवर्काःsvarkāḥ |

शंśaṃ नोno विष्णुःviṣṇuḥ शंśaṃ उu पूषाpūṣā नोno अस्तुastu शंśaṃ नोno भवित्रंbhavitraṃ शंśaṃ वस्तुvastu वायुःvāyuḥ ||

May Adid through holy works be gracioas, and may the Maruts, loud in song, be friendly.
May Viṣṇu give felicity, and Pūṣan, the Air that cherisheth our life, and Vāyu.
7.35.9

शंśaṃ नोno देवःdevaḥ सविताsavitā तरायमाणःtrāyamāṇaḥ शंśaṃ नोno भवन्तूषसोbhavantūṣaso विभातीःvibhātīḥ |

शंśaṃ नःnaḥ पर्जन्योparjanyo भवतुbhavatu परजाभ्यःprajābhyaḥ शंśaṃ नःक्षेत्रस्यnaḥkṣetrasya पतिरस्तुpatirastu शम्भुःśambhuḥ ||

Prosper us Savitar, the God who rescues, and let the radiant Mornings be propitious.
Auspicious to all creatures be Parjanya, auspicious be the field's benign Protector.
7.35.10

शंśaṃ नोno देवाdevā विश्वदेवाviśvadevā भवन्तुbhavantu शंśaṃ सरस्वतीsarasvatī सहsaha धीभिरस्तुdhībhirastu |

शमभिषाचःśamabhiṣācaḥ शमुśamu रातिषाचःrātiṣācaḥ शंśaṃ नोno दिव्याःdivyāḥ पार्थिवाःpārthivāḥ शंśaṃ नोno अप्याःapyāḥ ||

May all the fellowship of Gods befriend us, Sarasvatī, with Holy Thoughts, be gracious.
Friendly be they, the Liberal Ones who seek us, yea, those who dwell in heaven, on earth, in waters.
7.35.11

शंśaṃ नःnaḥ सत्यस्यsatyasya पतयोpatayo भवन्तुbhavantu शंśaṃ नोno अर्वन्तःarvantaḥ शमुśamu सन्तुsantu गावःghāvaḥ |

शंśaṃ नna रभवःṛbhavaḥ सुक्र्तःsukṛtaḥ सुहस्ताःsuhastāḥ शंśaṃ नोno भवन्तुbhavantu पितरोpitaro हवेषुhaveṣu ||

May the great Lords of Truth protect and aid us: blest to us be our horses and our cattle.
Kind be the pious skilful-handed Ṛbhus, kind be the Fathers at our invocations.
7.35.12

शंśaṃ नोno अजaja एकपादekapād देवोdevo अस्तुastu शंśaṃ नो.अहिर्बुध्न्यःno.ahirbudhnyaḥ शंśaṃ समुद्रःsamudraḥ |

शंśaṃ नोno अपांapāṃ नपातnapāt पेरुरस्तुperurastu शंśaṃ नःnaḥ पर्श्निर्भवतुpṛśnirbhavatu देवगोपाdevaghopā ||

May Aja-Ekapād, the God, be gracious, gracious the Dragon of the Deep, and Ocean.
Gracious be he the swelling Child of Waters, gracious be Pṛśni who hath Gods to guard her.
7.35.13

आदित्याādityā रुद्राrudrā वसवोvasavo जुषन्तेदंjuṣantedaṃ बरह्मbrahma करियमाणंkriyamāṇaṃ नवीयःnavīyaḥ |

शर्ण्वन्तुśṛṇvantu निni दिव्याःdivyāḥ पार्थिवासोpārthivāso गोजाताghojātā उतuta येye यज्ञियासःyajñiyāsaḥ ||

So may the Rudras, Vasus, and Ādityas accept the new hymn which we now are making.
May all the Holy Ones of earth and heaven, and the Cow's offipring hear our invocation.
7.35.14

येye देवानांdevānāṃ यज्ञियाyajñiyā यज्ञियानांyajñiyānāṃ मनोर्यजत्राmanoryajatrā अम्र्ताamṛtā रतज्ञाःṛtajñāḥ |

तेte नोno रासन्तामुरुगायमद्यrāsantāmurughāyamadya यूयंyūyaṃ पातpāta ...... ||

They who of Holy Gods are very holy, Immortal, knowing Law, whom man must worship,—
May these to-day give us broad paths to travel. Preserve us evermore, ye Gods, with blessings.
7.35.15