HYMN XLVIII. ṚBHUS.


रभुक्षणोṛbhukṣaṇo वाजाvājā मादयध्वमस्मेmādayadhvamasme नरोnaro मघवानःmaghavānaḥ सुतस्यsutasya |

आā वो.अर्वाचःvo.arvācaḥ करतवोkratavo नna यातांyātāṃ विभ्वोvibhvo रथंrathaṃ नर्यंnaryaṃ वर्तयन्तुvartayantu ||

YE liberal Heroes, Vājas and Ṛbhukṣans, come and delight you with our flowing Soma.
May your strength, Vibhus, as ye come to meet us, turn hitherward your car that brings men profit.
7.48.1

रभुरभुभिरभिṛbhurbhubhirabhi वःvaḥ सयामsyāma विभ्वोvibhvo विभुभिःvibhubhiḥ शवसाśavasā शवांसिśavāṃsi |

वाजोvājo अस्मानवतुasmānavatu वाजसाताविन्द्रेणvājasātāvindreṇa युजाyujā तरुषेमव्र्त्रमtaruṣemavṛtram ||

May we as Ṛbhu with your Ṛbhus conquer strength with our strength, as Vibhus with the Vibhus.
May Vāja aid us in the fight for booty, and helped by Indra may we quell the foeman.
7.48.2

तेte चिदcid धिdhi पूर्वीरभिpūrvīrabhi सन्तिsanti शासाśāsā विश्वानर्यviśvānarya उपरतातिuparatāti वन्वनvanvan |

इन्द्रोindro विभ्वानvibhvān रभुक्षाṛbhukṣā वाजोvājo अर्यःaryaḥ शत्रोर्मिथत्याśatrormithatyā कर्णवनkṛṇavan विvi नर्म्णमnṛmṇam ||

For they rule many tribes with high dominion, and conquer all their foes in close encounter.
May Indra, Vibhvan, Vāja, and Ṛbhukṣan destroy by turns the wicked foeman's valour.
7.48.3

नूnū देवासोdevāso वरिवःvarivaḥ कर्तनाkartanā नोno भूतbhūta नोno विश्वे.अवसेviśve.avase सजोषाःsajoṣāḥ |

समस्मेsamasme इषंiṣaṃ वसवोvasavo ददीरनdadīran यूयंyūyaṃ पातpāta ...... ||

Now, Deities, give us ample room and freedom: be all of you, one-minded, our protection.
So let the Vasus grant us strength and vigour. Preserve us evermore, ye Gods, with blessings.
7.48.4