HYMN XCV. SARASVATĪ.


परpra कषोदसाkṣodasā धायसाdhāyasā सस्रsasra एषाeṣā सरस्वतीsarasvatī धरुणमायसीdharuṇamāyasī पूःpūḥ |

परबाबधानाprabābadhānā रथ्येवrathyeva यातिyāti विश्वाviśvā अपोapo महिनाmahinā सिन्धुरन्याःsindhuranyāḥ ||

THIS stream Sarasvatī with fostering current comes forth, our sure defence, our fort of iron.
As on a car, the flood flows on, surpassing in majesty and might all other waters.
7.95.1

एकाचेततekācetat सरस्वतीsarasvatī नदीनांnadīnāṃ शुचिर्यतीśuciryatī गिरिभ्यghiribhya आā समुद्रातsamudrāt |

रायश्चेतन्तीrāyaścetantī भुवनस्यbhuvanasya भूरेर्घ्र्तंbhūrerghṛtaṃ पयोpayo दुदुहेduduhe नाहुषायnāhuṣāya ||

Pure in her course from mountains to the ocean, alone of streams Sarasvatī hath listened.
Thinking of wealth and the great world of creatures, she poured for Nahuṣa her milk and fatness.
7.95.2

सsa वाव्र्धेvāvṛdhe नर्योnaryo योषणासुyoṣaṇāsu वर्षाvṛṣā शिशुर्व्र्षभोśiśurvṛṣabho यज्ञियासुyajñiyāsu |

सsa वाजिनंvājinaṃ मघवद्भ्योmaghavadbhyo दधातिdadhāti विvi सातयेsātaye तन्वंtanvaṃ माम्र्जीतmāmṛjīta ||

Friendly to man he grew among the women, a strong young Steer amid the Holy Ladies.
He gives the fleet steed to our wealthy princes, and decks their bodies for success in battle.
7.95.3

उतuta सयाsyā नःnaḥ सरस्वतीsarasvatī जुषाणोपjuṣāṇopa शरवतśravat सुभगाsubhaghā यज्णेyajṇe अस्मिनasmin |

मितज्ञुभिर्नमस्यैरियानाmitajñubhirnamasyairiyānā रायाrāyā युजाyujā चिदुत्तराciduttarā सखिभ्यःsakhibhyaḥ ||

May this Sarasvatī be pleased and listen at this our sacrifice, auspicious Lady,
When we with reverence, on our knees, implore her close-knit to wealth, most kind to those she loveth.
7.95.4

इमाimā जुह्वानाjuhvānā युष्मदाyuṣmadā नमोभिःnamobhiḥ परतिprati सतोमंstomaṃ सरस्वतिsarasvati जुषस्वjuṣasva |

तवtava शर्मनśarman परियतमेpriyatame दधानाdadhānā उपupa सथेयामstheyāma शरणंśaraṇaṃ नna वर्क्षमvṛkṣam ||

These offerings have ye made with adoration: say this, Sarasvatī, and accept our praises;
And, placing us under thy dear protection, may we approach thee, as a tree, for shelter.
7.95.5

अयमुayamu तेte सरस्वतिsarasvati वसिष्ठोvasiṣṭho दवारावdvārāv रतस्यṛtasya सुभगेsubhaghe वयावःvyāvaḥ |

वर्धvardha शुभ्रेśubhre सतुवतेstuvate रासिrāsi वाजानvājān यूयंyūyaṃ पातpāta ...... ||

For thee, O Blest Sarasvatī, Vasiṣṭha hath here unbarred the doors d sacred Order.
Wax, Bright One, and give strength to him who lauds thee. Preserve us evermore, ye Gods, with blessings.
7.95.6