HYMN XCVI. SARASVATĪ.


बर्हदुbṛhadu गायिषेghāyiṣe वचो.असुर्याvaco.asuryā नदीनामnadīnām |

सरस्वतीमिनsarasvatīmin महयासुव्र्क्तिभिःmahayāsuvṛktibhiḥ सतोमैर्वसिष्ठstomairvasiṣṭha रोदसीrodasī ||

I SING a lofty song, for she is mightiest, most divine of Streams.
Sarasvatī will I exalt with hymns and lauds, and, O Vasiṣṭha, Heaven and Earth.
7.96.1

उभेubhe यतyat तेte महिनाmahinā शुभ्रेśubhre अन्धसीandhasī अधिक्षियन्तिadhikṣiyanti पूरवःpūravaḥ |

साsā नोno बोध्यवित्रीbodhyavitrī मरुत्सखाmarutsakhā चोदcoda राधोrādho मघोनामmaghonām ||

When in the fulness of their strength the Pūrus dwell, Beauteous One, on thy two grassy banks,
Favour us thou who hast the Maruts for thy friends: stir up the bounty of our chiefs.
7.96.2

भद्रमिदbhadramid भद्राbhadrā कर्णवतkṛṇavat सरस्वत्यकवारीsarasvatyakavārī चेततिcetati वाजिनीवतीvājinīvatī |

गर्णानाghṛṇānā जमदग्निवतjamadaghnivat सतुवानाstuvānā चca वसिष्ठवतvasiṣṭhavat ||

So may Sarasvatī auspicious send good luck; she, rich in spoil, is never niggardly in thought,
When praised in jamadagni's way and lauded as Vasiṣṭha lauds.
7.96.3

जनीयन्तोjanīyanto नवग्रवःnvaghravaḥ पुत्रीयन्तःputrīyantaḥ सुदानवःsudānavaḥ |

सरस्वन्तंsarasvantaṃ हवामहेhavāmahe ||

We call upon Sarasvān, as unmarried men who long for wives,
As liberal men who yearn for sons.
7.96.4

येye तेte सरस्वsarasva ऊर्मयोūrmayo मधुमन्तोmadhumanto घर्तश्चुतःghṛtaścutaḥ |

तेभिर्नो.अविताtebhirno.avitā भवbhava ||

Be thou our kind protector, O Sarasvān, with those waves of thine
Laden with sweets and dropping oil.
7.96.5

पीपिवांसंpīpivāṃsaṃ सरस्वतsarasvata सतनंstanaṃ योyo विश्वदर्षतःviśvadarṣataḥ |

भक्षीमहिbhakṣīmahi परजामिषमprajāmiṣam ||

May we enjoy Sarasvān's breast, all-beautiful, that swells with streams,
May we gain food and progeny.
7.96.6