HYMN XXXVIII. INDRA-AGNI.


यज्ञस्यyajñasya हिhi सथstha रत्विजाṛtvijā सस्नीsasnī वाजेषुvājeṣu कर्मसुkarmasu |

इन्द्राग्नीतस्यindrāghnītasya बोधतमbodhatam ||

YE Twain are Priests of sacrifice, winners in war and holy works:
Indra and Agni, mark this well.
8.38.1

तोशासाtośāsā रथयावानाrathayāvānā वर्त्रहणापराजिताvṛtrahaṇāparājitā |

इन्द्राग्नीindrāghnī तस्यtasya बोधतमbodhatam ||

Ye bounteous riders on the car, ye Vṛtra-slayers unsubdued:
Indra and Agni, mark this well.
8.38.2

इदंidaṃ वांvāṃ मदिरंmadiraṃ मध्वधुक्षन्नद्रिभिर्नरःmadhvadhukṣannadribhirnaraḥ |

इन्द्राग्नीindrāghnī तस्यtasya बोधतमbodhatam ||

The men with pressing-stones have pressed this meath of yours which gives delight:
Indra, and Agni, mark this well.
8.38.3

जुषेथांjuṣethāṃ यज्ञमिष्टयेyajñamiṣṭaye सुतंsutaṃ सोमंsomaṃ सधस्तुतीsadhastutī |

इन्द्राग्नीindrāghnī आā गतंghataṃ नराnarā ||

Accept our sacrifice for weal, sharers of praise! the Soma shed:
Indra and Agni, Heroes, come.
8.38.4

इमाimā जुषेथांjuṣethāṃ सवनाsavanā येभिर्हव्यान्यूहथुःyebhirhavyānyūhathuḥ |

इन्द्राग्नीाindrāghnīā गतंghataṃ नराnarā ||

Be pleased with these libations which attract you to our sacred gifts
Indra and Agni, Heroes, come.
8.38.5

इमांimāṃ गायत्रवर्तनिंghāyatravartaniṃ जुषेथांjuṣethāṃ सुष्टुतिंsuṣṭutiṃ ममmama |

इन्द्राग्नीindrāghnī आā गतंghataṃ नराnarā ||

Accept this eulogy of mine whose model is the Gāyatrī:
Indra and Agni, Heroes, Come.
8.38.6

परातर्यावभिराprātaryāvabhirā गतंghataṃ देवेभिर्जेन्यावसूdevebhirjenyāvasū |

इन्द्राग्नीindrāghnī सोमपीतयेsomapītaye ||

Come with the early-faring Gods, ye who are Lords of genuine wealth:
Indra-Agni, to the Soma-draught
8.38.7

शयावाश्वस्यśyāvāśvasya सुन्वतो.अत्रीणांsunvato.atrīṇāṃ शर्णुतंśṛṇutaṃ हवमhavam |

इन्द्राग्नीसोमपीतयेindrāghnīsomapītaye ||

Hear ye the call of Atris, hear Śyāvāśva as he sheds the juice:
Indra-Agni to the Soma-draught
8.38.8

एवाevā वामह्वvāmahva ऊतयेūtaye यथाहुवन्तyathāhuvanta मेधिराःmedhirāḥ |

इन्द्रग्नीindraghnī सोमपीतयेsomapītaye ||

Thus have I called you to our aid as sages called on you of old:
Indra-Agni to the Soma draught!
8.38.9

आहंāhaṃ सरस्वतीवतोरिन्द्राग्न्योरवोsarasvatīvatorindrāghnyoravo वर्णेvṛṇe |

याभ्यांyābhyāṃ गायत्रंghāyatraṃ रच्यतेṛcyate ||

Indra's and Agni's grace I claim, Sarasvatī's associates
To whom this psalm of praise is sung.
8.38.10