HYMN XL. INDRA-AGNI.


इन्द्राग्नीindrāghnī युवंyuvaṃ सुsu नःnaḥ सहन्ताsahantā दासथोdāsatho रयिमrayim |

येनyena दर्ळ्हाdṛḷhā समत्स्वाsamatsvā वीळुvīḷu चितcit साहिषीमह्यग्निर्वनेवsāhiṣīmahyaghnirvaneva वातvāta इनin नभन्तामन्यकेnabhantāmanyake समेsame ||

INDRA and Agni, surely ye as Conquerors will give us wealth,
Whereby in fight we may o’ercome that which is strong and firmly fixed, as Agni burns the woods with wind. Let all the others die away.
8.40.1

नहिnahi वांvāṃ वव्रयामहे.अथेन्द्रमिदvavrayāmahe.athendramid यजामहेyajāmahe शविष्ठंśaviṣṭhaṃ नर्णांnṛṇāṃ नरमnaram |

सsa नःnaḥ कदाkadā चिदर्वताcidarvatā गमदाghamadā वाजसातयेगमदाvājasātayeghamadā मेधसातयेmedhasātaye नभन्तामन्यकेnabhantāmanyake समेsame ||

We set no snares to tangle you; Indra we worship and adore, Hero of heroes mightiest.
Once may he come unto us with his Steed, come unto us to win us strength, and to complete the sacrifice.
8.40.2

ताtā हिhi मध्यंmadhyaṃ भराणामिन्द्राग्नीbharāṇāmindrāghnī अधिक्षितःadhikṣitaḥ |

ताtā उu कवित्वनाkavitvanā कवीkavī पर्छ्यमानाpṛchyamānā सखीयतेsakhīyate संsaṃ धीतमश्नुतंdhītamaśnutaṃ नराnarā नभन्तामन्यकेnabhantāmanyake समेsame ||

For, famous Indra-Agni, ye are dwellers in the midst of frays.
Sages in wisdom, ye are knit to him who seeketh you as friends. Heroes, bestow on him his wish.
8.40.3

अभ्यर्चabhyarca नभाकवदिन्द्राग्नीnabhākavadindrāghnī यजसाyajasā गिराghirā |

ययोर्विश्वमिदंyayorviśvamidaṃ जगदियंjaghadiyaṃ दयौःdyauḥ पर्थिवीpṛthivī मह्युपस्थेmahyupasthe बिभ्र्तोbibhṛto वसुvasu नभन्तामन्यकेnabhantāmanyake समेsame ||

Nabhāka-like, with sacred song Indra's and Agni's praise I sing,
Theirs to whom all this world belongs, this heaven and this mighty earth which bear rich treasure in their lap.
8.40.4

परpra बरह्माणिbrahmāṇi नभाकवदिन्द्राग्निभ्यामिरज्यतnabhākavadindrāghnibhyāmirajyata |

याyā सप्तबुध्नमर्णवंsaptabudhnamarṇavaṃ जिह्मबारमपोर्णुतjihmabāramaporṇuta इन्द्रindra ईशानīśāna ओजसाojasā नभन्तामन्यकेnabhantāmanyake समेsame ||

To Indra and to Agni send your prayers, as was Nabhāka's wont,—
Who oped with sideway opening the sea with its foundations seven—Indra all powerful in his might.
8.40.5

अपिapi वर्श्चvṛśca पुराणवदpurāṇavad वरततेरिवvratateriva गुष्पितमोजोghuṣpitamojo दासस्यdāsasya दम्भयdambhaya |

वयंvayaṃ तदस्यtadasya सम्भ्र्तंsambhṛtaṃ वस्विन्द्रेणvasvindreṇa विvi भजेमहिbhajemahi नभन्तामन्यकेnabhantāmanyake समेsame ||

Tear thou asunder, as of old, like tangles of a creeping plant,
Demolish thou the Dāsa's might. May we with Indra's help divide the treasure he hath gathered up.
8.40.6

यदिन्द्राग्नीyadindrāghnī जनाjanā इमेime विह्वयन्तेvihvayante तनाtanā गिराghirā |

अस्माकेभिर्न्र्भिर्वयंasmākebhirnṛbhirvayaṃ सासह्यामsāsahyāma पर्तन्यतोpṛtanyato वनुयामvanuyāma वनुष्यतोvanuṣyato नभन्तामन्यकेnabhantāmanyake समेsame ||

What time with this same song these men call Indra-Agni sundry ways,
May we with our own heroes quell those who provoke us to the fight, and conquer those who strive with us.
8.40.7

याyā नुnu शवेताववोśvetāvavo दिवdiva उच्चरातuccarāta उपupa दयुभिःdyubhiḥ |

इन्द्राग्न्योरनुindrāghnyoranu वरतमुहानाvratamuhānā यन्तिyanti सिन्धवोsindhavo यानyān सींsīṃ बन्धादमुञ्चतांbandhādamuñcatāṃ नभन्तामन्यकेnabhantāmanyake समेsame ||

The Two refulgent with their beams rise and come downward from the sky.
By Indra's and by Agni's hest, flowing away, the rivers, run which they released from their restraint.
8.40.8

पूर्वीषpūrvīṣ टṭa इन्द्रोपमातयःindropamātayaḥ पूर्वीरुतpūrvīruta परशस्तयःpraśastayaḥ सूनोहिन्वस्यsūnohinvasya हरिवःharivaḥ |

वस्वोvasvo वीरस्याप्र्चोvīrasyāpṛco याyā नुnu साधन्तsādhanta नोno धियोdhiyo नभन्तामन्यकेnabhantāmanyake समेsame ||

O Indra, many are thine aids, many thy ways of guiding us,
Lord of the Bay Steeds, Hinva's Son. To a Good Hero come our prayers, which soon shall have accomplishment.
8.40.9

तंtaṃ शिशीताśiśītā सुव्र्क्तिभिस्त्वेषंsuvṛktibhistveṣaṃ सत्वानंsatvānaṃ रग्मियमṛghmiyam |

उतोuto नुचिदnucid यya ओजसाojasā शुष्णस्याण्डानिśuṣṇasyāṇḍāni भेदतिbhedati जेषतjeṣat सवर्वतीरपोsvarvatīrapo नभन्तामन्यकेnabhantāmanyake समेsame ||

Inspire him with your holy hymns, the Hero bright and glorious,
Him who with might demolisheth even the brood of Śuṣṇa, and winneth for us the heavenly streams.
8.40.10

तंtaṃ शिशीताśiśītā सवध्वरंsvadhvaraṃ सत्यंsatyaṃ सत्वानंsatvānaṃ रत्वियमṛtviyam |

उतोuto नुचिदnucid यya ओहतohata आण्डाāṇḍā शुष्णस्यśuṣṇasya भेदत्यजैःbhedatyajaiḥ सवर्वतीरपोsvarvatīrapo नभन्तामन्यकेnabhantāmanyake समेsame ||

Inspire him worshipped with fair rites, the glorious Hero truly brave.
He brake in pieces Śuṣṇa's brood who still expected not the stroke, and won for us the heavenly streams. Let all the others die away.
8.40.11

एवेन्द्राग्निभ्यांevendrāghnibhyāṃ पित्र्वनpitṛvan नवीयोnavīyo मन्धात्र्वदङगिरस्वदवाचिmandhātṛvadaṅghirasvadavāci |

तरिधातुनाtridhātunā शर्मणाśarmaṇā पातमस्मानpātamasmān वयंvayaṃ सयामsyāma पतयोpatayo रयीणामrayīṇām ||

Thus have we sung anew to Indra-Agni, as sang our sires, Aṅgirases, and Mandhātar.
Guard us with triple shelter and preserve us: may we be masters of a store of riches.
8.40.12