HYMN LVIII. INDRA.


यंyaṃ रत्विजोṛtvijo बहुधाbahudhā कल्पयन्तःkalpayantaḥ सचेतसोsacetaso यज्ञमिमंyajñamimaṃ वहन्तिvahanti |

योyo अनूचानोanūcāno बराह्मणोbrāhmaṇo युक्तyukta आसीतāsīt काkā सवितsvit तत्रtatra यजमानस्यyajamānasya संवितsaṃvit ||

I SEND you forth the song of praise for Indu, hero-gladdener.
With hymn and plenty he invites you to complete the sacrifice.
8.58.1

एकeka एवाग्निर्बहुधाevāghnirbahudhā समिद्धsamiddha एकःekaḥ सूर्योsūryo विश्वमनुviśvamanu परभूतःprabhūtaḥ |

एकैवोषाःekaivoṣāḥ सर्वमिदंsarvamidaṃ विvi भात्येकंbhātyekaṃ वाvā इदंविidaṃvi बभूवbabhūva सर्वमsarvam ||

Thou wishest for thy kine a bull, for those who long for his approach,
For those who turn away from him, lord of thy cows whom none may kill.
8.58.2

जयोतिष्मन्तंjyotiṣmantaṃ केतुमन्तंketumantaṃ तरिचक्रंtricakraṃ सुखंsukhaṃ रथंrathaṃ सुषदंsuṣadaṃ भूरिवारमbhūrivāram |

चित्रामघाcitrāmaghā यस्यyasya योगे.अधिजज्ञेyoghe.adhijajñe तंtaṃ वांvāṃ हुवेतिhuveati रिक्तंriktaṃ पिबध्यैpibadhyai ||

The dappled kine who stream with milk prepare his draught of Soma juice:
Clans in the birth-place of the Gods, in the three luminous realms of heaven.
8.58.3