HYMN LIX. INDRA.


इमानिimāni वांvāṃ भागधेयानिbhāghadheyāni सिस्रतsisrata इन्द्रावरुणाindrāvaruṇā परpra महेmahe सुतेषुsuteṣu वामvām |

यज्ञे-यज्ञेyajñe-yajñe हha सवनाsavanā भुरण्यथोbhuraṇyatho यतyat सुन्वतेsunvate यजमानायyajamānāya शिक्षथःśikṣathaḥ ||

HE who, as Sovran Lord of men, moves with his chariots unrestrained,
The Vṛtra-slayer vanquisher, of fighting hosts, preeminent, is praised with song.
8.59.1

निष्षिध्वरीरोषधीरापniṣṣidhvarīroṣadhīrāpa आस्तामिन्द्रावरुणाāstāmindrāvaruṇā महिमानमाशतmahimānamāśata |

याyā सिस्रतूsisratū रजसःrajasaḥ पारेpāre अध्वनोadhvano ययोःyayoḥ शत्रुर्नकिरादेवśatrurnakirādeva ओहतेohate ||

Honour that Indra, Puruhanman! for his aid, in whose sustaining hand of old,
The splendid bolt of thunder was deposited, as the great Sun was set in heaven.
8.59.2

सत्यंsatyaṃ तदिन्द्रावरुणाtadindrāvaruṇā कर्शस्यkṛśasya वांvāṃ मध्वmadhva ऊर्मिंūrmiṃ दुहतेduhate सप्तsapta वाणीःvāṇīḥ |

ताभिर्दाश्वांसमवतंtābhirdāśvāṃsamavataṃ शुभसśubhas पतीpatī योyo वामदब्धोvāmadabdho अभिabhi पातिpāti चित्तिभिःcittibhiḥ ||

No one by deed attains to him who works and strengthens evermore:
No, not by sacrifice, to Indra. praised o all, resistless, daring, bold in might.
8.59.3

घर्तप्रुषःghṛtapruṣaḥ सौम्याsaumyā जीरदानवःjīradānavaḥ सप्तsapta सवसारःsvasāraḥ सदनsadana रतस्यṛtasya |

याyā हha वामिन्द्रावरुणाvāmindrāvaruṇā घर्तश्चुतस्ताभिर्धत्तंghṛtaścutastābhirdhattaṃ यजमानायyajamānāya शिक्षतमśikṣatam ||

The potent Conqueror, invincible in war, him at whose birth the Mighty Ones,
The Kine who spread
afar
, sent their loud voices out, heavens, earths seat their loud voices out,
8.59.4

अवोचामavocāma महतेmahate सौभगायsaubhaghāya सत्यंsatyaṃ तवेषाभ्यांtveṣābhyāṃ महिमानमिन्द्रियमmahimānamindriyam |

अस्मानasmān सविन्द्रावरुणाsvindrāvaruṇā घर्तश्चुतस्त्रिभिःghṛtaścutastribhiḥ साप्तेभिरवतंsāptebhiravataṃ शुभसśubhas पतीpatī ||

O Indra, if a hundred heavens and if a hundred earths were thine—
No, not a thousand Suns could match thee at thy birth, not both the worlds, O Thunderer.
8.59.5

इन्द्रावरुणाindrāvaruṇā यदyad रषिभ्योṛṣibhyo मनीषांmanīṣāṃ वाचोvāco मतिंmatiṃ शरुतमदत्तमग्रेśrutamadattamaghre |

यानिyāni सथानान्यस्र्जन्तsthānānyasṛjanta धीराdhīrā यज्ञंyajñaṃ तन्वानास्तपसाभ्यपश्यमtanvānāstapasābhyapaśyam ||

Thou, Hero, hast performed thy hero deeds with might, yea, all with strength, O Strongest One.
Maghavan, help us to a stable full of kine, O Thunderer, with wondrous aids.
8.59.6

इन्द्रावरुणाindrāvaruṇā सौमनसमद्र्प्तंsaumanasamadṛptaṃ रायसrāyas पोषंpoṣaṃ यजमानेषुyajamāneṣu धत्तमdhattam |

परजांprajāṃ पुष्टिंpuṣṭiṃ भूतिमस्मासुbhūtimasmāsu धत्तंdhattaṃ दीर्घायुत्वायdīrghāyutvāya परpra तिरतंtirataṃ नna आयुःāyuḥ ||

Let not a godless mortal gain this food, O thou whose life is long!
But one who yokes the bright-hued steeds, the Etasas, even Indra yoker of the Bays.
8.59.7