HYMN LXI. AGNI.


उभयंubhayaṃ शर्णवच्चśṛṇavacca नna इन्द्रोindro अर्वागिदंarvāghidaṃ वचःvacaḥ |

सत्राच्यामघवाsatrācyāmaghavā सोमपीतयेsomapītaye धियाdhiyā शविष्ठśaviṣṭha आā गमतghamat ||

PREPARE oblation: let him come; and let the minister serve again
Who knows the ordering thereof,
8.61.1

तंtaṃ हिhi सवराजंsvarājaṃ वर्षभंvṛṣabhaṃ तमोजसेtamojase धिषणेdhiṣaṇe निष्टतक्षतुःniṣṭatakṣatuḥ |

उतोपमानांutopamānāṃ परथमोprathamo निni षीदसिṣīdasi सोमकामंsomakāmaṃ हिhi तेte मनःmanaḥ ||

Rejoicing in his friendship, let the priest be seated over man,
Beside the shoot of active power.
8.61.2

आā वर्षस्वvṛṣasva पुरूवसोpurūvaso सुतस्येन्द्रान्धसःsutasyendrāndhasaḥ |

विद्माvidmā हिhi तवाtvā हरिवःharivaḥ पर्त्सुpṛtsu सासहिमध्र्ष्टंsāsahimadhṛṣṭaṃ चिदcid दध्र्ष्वणिमdadhṛṣvaṇim ||

Him, glowing bright beyond all thought, they seek among the race of man;
With him for
tongue
they seize the food.
8.61.3

अप्रामिसत्यaprāmisatya मघवनmaghavan तथेदसदिन्द्रtathedasadindra करत्वाkratvā यथाyathā वशःvaśaḥ |

सनेमsanema वाजंvājaṃ तवtava शिप्रिन्नवसाśiprinnavasā मक्षूmakṣū चिदcid यन्तोyanto अद्रिवःadrivaḥ ||

He hath inflamed the twofold plain: life-giving, he hath climbed the wood,
And with his tongue hath struck the rock.
8.61.4

शग्ध्यूśaghdhyū षुṣu शचीपतśacīpata इन्द्रindra विश्वाभिरूतिभिःviśvābhirūtibhiḥ |

भगंनbhaghaṃna हिhi तवाtvā यशसंyaśasaṃ वसुविदमनुvasuvidamanu शूरśūra चरामसिcarāmasi ||

Wandering here the radiant Calf finds none to fetter him, and seeks
The Mother to declare his praise.
8.61.5

पौरोpauro अश्वस्यaśvasya पुरुक्र्दpurukṛd गवामस्युत्सोghavāmasyutso देवdeva हिरण्ययःhiraṇyayaḥ |

नकिर्हिnakirhi दानंdānaṃ परिमर्धिषतparimardhiṣat तवेtve यद-यदyad-yad यामिyāmi तदाtadā भरbhara ||

And now that great and mighty team, the team of horses that are his,
And traces of his car, are seen.
8.61.6

तवंtvaṃ हयेहिhyehi चेरवेcerave विदाvidā भगंbhaghaṃ वसुत्तयेvasuttaye |

उदud वाव्र्षस्वvāvṛṣasva मघवनmaghavan गविष्टयghaviṣṭaya उदिन्द्राश्वमिष्टयेudindrāśvamiṣṭaye ||

The seven milk a single cow; the two set other five to work,
On the stream's loud-resounding bank.
8.61.7

तवंtvaṃ पुरूpurū सहस्राणिsahasrāṇi शतानिśatāni चca यूथाyūthā दानायdānāya मंहसेmaṃhase |

आā पुरन्दरंpurandaraṃ चक्र्मcakṛma विप्रवचसvipravacasa इन्द्रंindraṃ गायन्तो.अवसेghāyanto.avase ||

Entreated by Vivasvān's ten, Indra cast down the water-jar
With threefold hammer from the sky.
8.61.8

अविप्रोavipro वाvā यदविधदyadavidhad विप्रोvipro वेन्द्रvendra तेte वचःvacaḥ |

सsa परpra ममन्दत्त्वायाmamandattvāyā शतक्रतोśatakrato पराचामन्योprācāmanyo अहंसनahaṃsana ||

Three times the newly-kindled flame proceeds around the sacrifice:
The priests anoint it with the meath.
8.61.9

उग्रबाहुर्म्रक्षक्र्त्वाughrabāhurmrakṣakṛtvā पुरन्दरोpurandaro यदिyadi मेme शर्णवदśṛṇavad धवमdhavam |

वसूयवोvasūyavo वसुपतिंvasupatiṃ शतक्रतुंśatakratuṃ सतोमैरिन्द्रंstomairindraṃ हवामहेhavāmahe ||

With reverence they drain the fount that circles with its wheel above,
Exhaustless, with the mouth below.
8.61.10

नna पापासोpāpāso मनामहेmanāmahe नारायासोnārāyāso नna जळ्हवःjaḷhavaḥ |

यदिनyadin नविन्द्रंnvindraṃ वर्षणंvṛṣaṇaṃ सचाsacā सुतेsute सखायंsakhāyaṃ कर्णवामहैkṛṇavāmahai ||

The pressing-stones are set at work: the meath is poured into the tank,
At the out-shedding of the fount.
8.61.11

उग्रंughraṃ युयुज्मyuyujma पर्तनासुpṛtanāsu सासहिंsāsahiṃ रणकातिमदाभ्यमṛṇakātimadābhyam |

वेदाvedā भर्मंbhṛmaṃ चितcit सनिताsanitā रथीतमोrathītamo वाजिनंvājinaṃ यमिदूyamidū नशतnaśat ||

Ye cows, protect the fount: the two Mighty Ones bless the sacrifice.
The handles twain are wrought of gold.
8.61.12

यतyata इन्द्रindra भयामहेbhayāmahe ततोtato नोno अभयंabhayaṃ कर्धिkṛdhi |

मघवञ्छग्धितवmaghavañchaghdhitava तनtan नna ऊतिभिर्विūtibhirvi दविषोdviṣo विvi मर्धोmṛdho जहिjahi ||

Pour on the juice the ornament which reaches both the heaven and earth
Supply the liquid to the Bull.
8.61.13

तवंtvaṃ हिhi राधस्पतेrādhaspate राधसोrādhaso महःmahaḥ कषयस्यासिkṣayasyāsi विधतःvidhataḥ |

तंtaṃ तवाtvā वयंvayaṃ मघवन्निन्द्रmaghavannindra गिर्वणःghirvaṇaḥ सुतावन्तोsutāvanto हवामहेhavāmahe ||

These know their own abiding-place: like calves beside the mother cows
They meet together with their kin.
8.61.14

इन्द्रindra सपळspaḷ उतuta वर्त्रहाvṛtrahā परस्पाparaspā नोno वरेण्यःvareṇyaḥ |

सsa नोno रक्षिषच्चरमंrakṣiṣaccaramaṃ सsa मध्यमंmadhyamaṃ सsa पश्चातpaścāt पातुpātu नःnaḥ पुरःpuraḥ ||

Devouring in their greedy jaws, they make sustaining food in heaven,
To Indra, Agni light and prayer.
8.61.15

तवंtvaṃ नःnaḥ पश्चादधरादुत्तरातpaścādadharāduttarāt पुरpura इन्द्रindra निni पाहिpāhi विश्वतःviśvataḥ |

आरेāre अस्मतasmat कर्णुहिkṛṇuhi दैव्यंdaivyaṃ भयमारेbhayamāre हेतीरदेवीःhetīradevīḥ ||

The Pious One milked out rich food, sustenance dealt in portions seven,
Together with the Sun's seven rays.
8.61.16

अद्याद्याadyādyā शवः-शवśvaḥ-śva इन्द्रindra तरास्वtrāsva परेpare चca नःnaḥ |

विश्वाviśvā चca नोजरितॄनnojaritṝn सत्पतेsatpate अहाahā दिवाdivā नक्तंnaktaṃ चca रक्षिषःrakṣiṣaḥ ||

I took some Soma when the Sun rose up, O Mitra, Varuṇa.
That is the sick man's medicine.
8.61.17

परभङगीprabhaṅghī शूरोśūro मघवाmaghavā तुवीमघःtuvīmaghaḥ सम्मिष्लोsammiṣlo विर्यायviryāya कमkam |

उभाubhā तेte बाहूbāhū वर्षणाvṛṣaṇā शतक्रतोśatakrato निni याyā वज्रंvajraṃ मिमिक्षतुःmimikṣatuḥ ||

From where oblations must be laid, which is the Well-beloved's home,
He with his tongue hath compassed heaven.
8.61.18