HYMN LXII. AŚVINS.


परोpro अस्माasmā उपस्तुतिंupastutiṃ भरताbharatā यज्जुजोषतिyajjujoṣati |

उक्थैरिन्द्रस्यukthairindrasya माहिनंmāhinaṃ वयोvayo वर्धन्तिvardhanti सोमिनोsomino भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

ROUSE ye for him who keeps the Law, yoke your steeds, Aśvins, to your car
Let your protecting help be near.
8.62.1

अयुजोayujo असमोasamo नर्भिरेकःnṛbhirekaḥ कर्ष्टीरयास्यःkṛṣṭīrayāsyaḥ |

पूर्वीरतिpūrvīrati परpra वाव्र्धेvāvṛdhe विश्वाviśvā जातान्योजसाjātānyojasā भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

Come, Aśvins, with your car more swift than is the twinkling of an eye
Let your protecting help be near.
8.62.2

अहितेनahitena चिदर्वताcidarvatā जीरदानुःjīradānuḥ सिषासतिsiṣāsati |

परवाच्यमिन्द्रpravācyamindra ततtat तवtava वीर्याणिvīryāṇi करिष्यतोkariṣyato भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

Aśvins, ye overlaid with cold the fiery pit for Atri's sake:
Let your protecting help be near.
8.62.3

आā याहिyāhi कर्णवामkṛṇavāma तta इन्द्रindra बरह्माणिbrahmāṇi वर्धनाvardhanā |

येभिःyebhiḥ शविष्ठśaviṣṭha चाकनोcākano भद्रमिहbhadramiha शरवस्यतेśravasyate भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

Where are ye? whither are ye gone? whither, like falcons, have ye flown?
Let your protecting help be near.
8.62.4

धर्षतश्चिदdhṛṣataścid धर्षनdhṛṣan मनःmanaḥ कर्णोषीन्द्रkṛṇoṣīndra यतyat तवमtvam |

तीव्रैःtīvraiḥ सोमैःsomaiḥ सपर्यतोsaparyato नमोभिःnamobhiḥ परतिभूषतोpratibhūṣato भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

If ye at any time this day are listening to this my call,
Let your protecting help be near.
8.62.5

अवava चष्टcaṣṭa रचीषमो.अवतानिवṛcīṣamo.avatāniva मानुषःmānuṣaḥ |

जुष्ट्वीjuṣṭvī दक्षस्यdakṣasya सोमिनःsominaḥ सखायंsakhāyaṃ कर्णुतेkṛṇute युजंyujaṃ भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

The Aśvins, first to hear our prayer, for closest kinship I approach:
Let your protecting help be near.
8.62.6

विश्वेviśve तta इन्द्रindra वीर्यंvīryaṃ देवाdevā अनुanu करतुंkratuṃ ददुःdaduḥ |

भुवोbhuvo विश्वस्यviśvasya गोपतिःghopatiḥ पुरुष्टुतpuruṣṭuta भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

For Atri ye, O Aśvins, made a dwelling-place to shield him well,
Let your protecting help be near.
8.62.7

गर्णेghṛṇe तदिन्द्रtadindra तेte शवśava उपमंupamaṃ देवतातयेdevatātaye |

यदyad धंसिdhaṃsi वर्त्रमोजसाvṛtramojasā शचीपतेśacīpate भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

Ye warded off the fervent heat for Atri when he sweetly spake:
Let your protecting help be near.
8.62.8

समनेवsamaneva वपुष्यतःvapuṣyataḥ कर्णवनkṛṇavan मानुषाmānuṣā युगाyughā |

विदेvide तदिन्द्रश्चेतनमधtadindraścetanamadha शरुतोśruto भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

Erst Saptavadhri by his prayer obtained the trenchant edge of fire:
Let your protecting help be near.
8.62.9

उज्जातमिन्द्रujjātamindra तेte शवśava उतut तवामुतtvāmut तवtava करतुमkratum |

भूरिगोbhūrigho भूरिbhūri वाव्र्धुर्मघवनvāvṛdhurmaghavan तवtava शर्मणिśarmaṇi भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

Come hither, O ye Lords of wealth, and listen to this call of mine:
Let your protecting help be near.
8.62.10

अहंahaṃ चca तवंtvaṃ चca वर्त्रहनvṛtrahan संsaṃ युज्यावyujyāva सनिभ्यsanibhya आā |

अरातीवाarātīvā चिदद्रिवो.अनुcidadrivo.anu नौnau शूरśūra मंसतेmaṃsate भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

What is this praise told forth of you as Elders in the ancient way?
Let your protecting help be near.
8.62.11

सत्यमिदsatyamid वाvā उu तंtaṃ वयमिन्द्रंvayamindraṃ सतवामstavāma नान्र्तमnānṛtam |

महानसुन्वतोmahānasunvato वधोvadho भूरिbhūri जयोतींषिjyotīṃṣi सुन्वतोsunvato भद्राbhadrā इन्द्रस्यindrasya रातयःrātayaḥ ||

One common brotherhood is yours, Aśvins your kindred is the same:
Let your protecting help be near.
8.62.12