HYMN LXXXVII. INDRA.


दयुम्नीdyumnī वांvāṃ सतोमोstomo अश्विनाaśvinā करिविर्नkrivirna सेकseka आā गतमghatam |

मध्वःसुतस्यmadhvaḥsutasya सsa दिविdivi परियोpriyo नराnarā पातंpātaṃ गौराविवेरिणेghaurāviveriṇe ||

To Indra sing a Sāma hymn, a lofty song to Lofty Sage,
To him who guards the Law, inspired, and fain for praise.
8.87.1

पिबतंpibataṃ घर्मंgharmaṃ मधुमन्तमश्विनाmadhumantamaśvinā बर्हिःbarhiḥ सीदतंsīdataṃ नराnarā |

ताtā मन्दसानाmandasānā मनुषोmanuṣo दुरोणduroṇa आā निni पातंpātaṃ वेदसाvedasā वयःvayaḥ ||

Thou, Indra, art the Conqueror: thou gavest splendour to the Sun.
Maker of all things, thou art Mighty and All-God.
8.87.2

आā वांvāṃ विश्वाभिरूतिभिःviśvābhirūtibhiḥ परियमेधाpriyamedhā अहूषतahūṣata |

ताtā वर्तिर्यातमुपvartiryātamupa वर्क्तबर्हिषोvṛktabarhiṣo जुष्टंjuṣṭaṃ यज्ञंyajñaṃ दिविष्टिषुdiviṣṭiṣu ||

Radiant with light thou wentest to the sky, the luminous realm of heaven.
ne Deities, Indra strove to win thee for their Friend.
8.87.3

पिबतंpibataṃ सोमंsomaṃ मधुमन्तमश्विनाmadhumantamaśvinā बर्हिःbarhiḥ सीदतंsīdataṃ सुमतsumat |

ताtā वाव्र्धानाvāvṛdhānā उपupa सुष्टुतिंsuṣṭutiṃ दिवोdivo गन्तंghantaṃ गौराविवेरिणमghaurāviveriṇam ||

Come unto us, O Indra, dear, still conquering, unconcealable,
Vast as a mountain spread on all sides, Lord of Heaven.
8.87.4

आā नूनंnūnaṃ यातमश्विनाश्वेभिःyātamaśvināśvebhiḥ परुषितप्सुभिःpruṣitapsubhiḥ |

दस्राdasrā हिरण्यवर्तनीhiraṇyavartanī शुभसśubhas पतीpatī पातंpātaṃ सोमंsomaṃ रताव्र्धाṛtāvṛdhā ||

O truthful Soma-drinker, thou art mightier than both the worlds.
Thou strengthenest him who pours libation, Lord of Heaven.
8.87.5

वयंvayaṃ हिhi वांvāṃ हवामहेhavāmahe विपन्यवोvipanyavo विप्रासोviprāso वाजसातयेvājasātaye |

तावल्गूtāvalghū दस्राdasrā पुरुदंससाpurudaṃsasā धियाश्विनाdhiyāśvinā शरुष्ट्याśruṣṭyā गतमghatam ||

For thou art he, O Indra, wiio stormeth all castles of the foe,
Slayer of Dasyus, man's Supporter, Lord of Heaven.
8.87.6